________________
पंचसं०
नाग ३
का
॥५॥
K
पर्वतादिसमाश्रिताः, ततो विपरमाएवधिकस्कंधरूपा हितीया महास्कंधवर्गणा, एवमेकैकपरमा- एवधिककंवरूपामहास्कंधर्वशास्तावहाच्याः, यावत्कृष्टा महास्कंधवर्गणा लवति. जघन्या. याश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च पल्योपमाऽसंख्येयत्नागलक्षणो दृष्टव्यः, श्माश्च महास्कंधवर्गणा यदा ज्यान त्रसकायो नवति तदा स्तोकाःप्राप्यंते, यदा तु स्वळपस्तदा प्रनता इति
वस्तुस्वन्नाव एषः. नक्तं च शतकबृहञ्चूर्गौ-महाखंधवग्गणा टंक-कूम तह पजयाश्यागणेसु ॥ जे पोग्गला समसिया । महाखंधा ते न वुचंति ॥१॥ तच तसकायरासी । जंमि य कालंमि होइ बहुगो य ॥ महखंधवग्गणा । तमिय काले नवयोवा ॥॥ जंमि पुण दो काले । रासी तस काश्याण श्रोवान ॥ महखंधवग्गणान। तहिं काले होंति बहुगान
॥ एताश्च परमाणुवर्गणाद्या महास्कंधवर्गणापर्यवसानाः 'सगुणनानत्ति' सगुणं गुणैर्युतं सान्वयमित्यर्थो नाम यासां ताः सगुणनामानः. तश्राहि-एकैकपरमाणुरूपा वर्गणा प. रमाणुवर्गणा, योः परमाएवोर्वर्गणा पिरमाणुवर्गणा, इत्येवं नानां यथार्थता विद्यते एव, तथा एताः सर्वा अपि वर्गणा महास्कंधवर्गणा पर्यवसानाः प्रदेशापेक्षया योनरं महत्यो
॥
२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org