________________
पंचसं
टीका
11 9411
महत्तरा अपि भवत्यः प्रत्येकमेकैकाः सत्योंगुलमात्र क्षेत्रासंख्येयजागावगाढा दृष्टव्याः तदुक्तं कर्म प्रकृतौ —' असंखजागं गुलबग्गा दोति ' वृत्त्युपदर्शितमेवार्थं लेशतः सूत्रकारोऽप्यनु वदति ॥ १७ ॥
॥ मूलम् ॥ - सिद्धातं सेां । श्रदव अजवेदांत गुणिएहिं ॥ जुत्ता जहन्न जोग्गा । नरलाई नये जेठा || १८ || व्याख्या- सिद्धानामनंतेनांशेन नागेन, अथवा अनव्येन्योऽनंतगुणैः परमाणुनिर्युक्ता, नृपलक्षणमेतत्, गुणिता वा, औदारिकादीनां श्रदारिकवैक्रियाहारकतै जसनापाप्राणापान मनः कर्मणां योग्या ग्रहणप्रायोग्या जघन्या वर्गला जवति ततः सैव रूपोत्तरवृद्धया परिवर्द्धमाना ज्येष्टा उत्कृष्टा ग्रहणप्रायोग्या वर्गणा जवति इयमत्र जा. बना — सिद्धानामनंतनागकल्पैरथवा अनव्येभ्योऽनंतगुणैः परमाणुनिर्युक्ता वर्गला एतावपरमाण्वात्मका इत्यर्थः, जघन्या श्रदारिकशरीरस्य ग्रहणप्रायोग्या जवति, ततः सैव रूपोत्तरवृद्ध्या क्रमेण परिवर्द्धमाना उत्कृष्टा जवति जघन्यायाश्चोत्कृष्टा विशेषाधिका. नत्कृष्टायावर या वर्गला सिन्हानंतनागकल्पैः, अथवा अनव्येभ्योऽनंत गुणैरूपैर्गुणिता प्राप्यते,
८५
Jain Education International
For Private & Personal Use Only
नाग ३
॥ १५३ ॥
www.jainelibrary.org