SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ नाग, पंचसं सा वैक्रियशरीरस्य ग्रहणप्रायोग्या जघन्या वर्गणा. अपांतरालवर्तिन्यश्चाऽग्रहणप्रायोग्याः, त- तः सैव जघन्या रूपोत्तरवृद्ध्या क्रमेण परिवईमाना नत्कृष्टा नवति. जघन्यायाश्चोत्कृष्टा वि शेषाधिका. तत नन्कृष्टाया नपरि नूयोऽपि अन्नव्यानंतगुणैरथवा सिझनामनंतनागकल्पैरूपैर्गु॥५॥ णिता प्राप्यते; माहारकारीरस्य जघन्या ग्रहणप्रायोग्या वर्गणा; अत्राप्यपांतरालवर्तिन्यः सर्वा अप्यग्रहणप्रायोग्याः, ततः सैव जघन्या रूपोत्तरवृद्ध्या क्रमेण परिवईमाना नत्कृष्टानवति. एवं तैजसनापाप्राणापानमनःकर्मणामपि वाच्यं ॥ १७॥ संप्रति वर्गणानां वर्णादिनिरूपणाश्रमाद ॥मूलम् ।।-पंचरसपंचवणेदि । परिणया अकासदोगंधा ॥ जावाहारगजोग्गा । च. नफासविसेमिया नवरि ॥ १५ ॥ व्याख्या-औदारिकशरीरयोग्याया वर्गणाया पारन्य या वदाहारकशरीरप्रायोग्या वर्गणाः, एताः सर्वा अपि पंचनी रसैः पंचन्निवणैः परिणताः पंच- भरतपंचवर्णसहिता इत्यर्थः, तथा अष्टस्पर्शाः, गुरुलघुमकठिनस्निग्धरूकशीतोष्णस्पर्शयुक्ताः, तथा विगंधाः सुरलिधुरनिगंधसहिता ज्ञातव्याः. इह एकस्य परमाणोरेक एव वर्णो गंधो र. ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy