________________
पंचसं सो वा नवति स्पर्शी तु ज्ञावविरुी. तदुक्तं-कारणमेव तदत्यं । सूमो नित्यश्च नवति प. नाग । परमाणुः ॥ एकरसगंधवों । विस्पर्शः कार्यलिंगश्च ॥ १॥ समुदाये तु कोऽपि परमाणुः के-4
- नापि वर्णादिना युक्तो नवति. ततः समुदायस्य पंचवर्णादित्वं प्रतिपद्यमानं न विरुध्यते. ॥५५॥ तथा 'नवरिति ' नपरितन्यस्तैजसप्रायोग्याद्या अपि वर्गणाः पंचवर्णाः पंचरसा गिं
धाश्च ज्ञातव्याः. केवलं स्पर्शचिंतायां चतुःस्पर्शविशेष ताश्चतुःस्पर्शसहिता ज्ञातव्याः, तत्र मृलघुरूपौ हौ स्पर्शाववस्थितौ, अन्यौ झै स्पशौँ स्निग्धोष्णौ स्निग्धशीतौ रूदोष्णौ रू. कशीतौ वा, तदेवं कृता ग्रहणाग्रहणप्रायोग्यवर्गणानां प्ररूपणा, संप्रति पुजलानां संबंधः स्नेहतो नवतीति स्नेहप्ररूपणा कर्तव्या. सा च विधा, तद्यथा-स्नेहप्रत्ययस्पाईकप्ररूपणा, ना.
मप्रत्ययस्पाईकप्ररूपणा, प्रयोगप्रत्ययस्पईकप्ररूपणा च. तत्र स्नेहप्रत्ययस्य स्नेहनिमित्तस्य * स्पाईकस्य प्ररूपणा स्नेदप्रत्ययस्पाईकप्ररूपणा, तथा नामप्रत्ययस्य बंधननामनिमित्तशरीरप्र- || ५५॥
देशस्पाईकस्य प्ररूपणा नामप्रत्ययस्पाईकप्ररूपणा. अयमर्थः-शरीरबंधननामकर्मोदयतः परस्परं बझनां शरीरपुजलानां स्नेहमधिकृत्य या स्पाईकप्ररूपणा सा नामप्रत्ययस्पाईकप्ररूप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org