________________
नाग।
पंचसं टीका ॥५६॥
णा. तथा प्रकृष्टो योगः प्रयोगः, तेन प्रत्ययनूतेन कारणभूतेन ये गृहीताः कर्मपुजलास्तेषां स्नेहमधिकृत्य स्पाईकप्ररूपणा प्रयोगप्रत्ययस्पाईकप्ररूपणा. तत्र प्रथमतः स्नेहप्रत्ययस्पाईकप्ररूपणा क्रियते-द यः सर्वोत्कृष्टः स्नेहः स केवलिप्रज्ञादनकेन विद्यते, नित्वाऽवस्थित्वा च निर्विनागा नागाः पृथग् व्यवस्थाप्यते, तत्र जगति केचित्परमाणव एकेन स्नेहाविन्नागेन युक्ताः संति, केचिद् हान्यां, केचिबिन्तिः, एवं यावत्केचित्सर्वजीवानंतगुणैः, तथा चाह
॥ मूलम् ॥-अविनाईणेहेण । जुनया ताव पोग्गला अछि ॥ सबजियाणनगुणे-ण जाव नदेण संजुत्ता ॥ २० ॥ व्याख्या-अविनागादिना स्नेहेन युक्तास्तावत्पुरुलाः संति, किमुक्तं नवति?–एकेन स्नेहाऽविनागेन युक्ताः पुजलाः संति, आदिशब्दाद् शान्यां त्रिनिरेवं यावत्सर्व जीवानंतगुणेन स्नेहेन संयुक्ताः ॥ २० ॥ तत्र
॥मूलम् ॥-जे एगनेहजुना । ते बहवो तेहिं वग्गणा पढमा ॥ (गाथाई) व्या- ख्या-ये एकेन नदेन स्नेहाविन्नागेन युक्ताः पुजलास्ते बहवः, तैश्च वर्गणा प्रथमा, तेषां समुदायः प्रश्रमा वर्गणा इत्यर्थः. ततो हान्यां स्नेहाविन्नागाभ्यां युक्तानां समुदायो इिती
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org