SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ० ३७ ॥ त्यर्थः तथा गुणेभ्यः सर्वद्विगुणवृद्धिस्यानेयो गुणांतरं द्विगुण वृद्ध्योर पांतराल म संख्येयगुणं: तद्यथा - शुभप्रकृतीनामशुनप्रकृतीनां च प्रत्येकं द्विगुण वृदिस्थानानि स्तोकानि, श्रावलिकाश्रसंख्येयज्ञागमात्रत्वात्. एतस्मिन् द्विगुणवृद्ध्योरपांतराचे स्थितिस्थानानि असंख्येयगुणानि, पयोपमाख्येयनागमात्रत्वात्. ।१३। संप्रत्यायुषां स्थितिस्थानेष्वनुज्ञागप्ररूपणार्थमाह || मूलम् ॥ - सहजदन्न विईए । सवाणवि श्रानयाण श्रोवालि || गलाणि नत्तरासु । असंखगुणलाए सेढीए ॥ ७४ ॥ व्याख्या - सर्वेषामपि चतुर्णामपि प्रायुषां सर्वजघन्यस्थितिबंधस्थानानि अनुज्ञागबंध स्थानानि सर्वस्तोकानि. तत् उत्तरासु समयवृासु स्थितिषु प्र संख्येयगुणनया श्रेण्या नेतव्यानि तद्यश्रा -- समयाधिकायां जघन्यायां स्थितौ पूर्वोक्तन्योसंख्येयगुणानि, ततोऽपि हिसमयाधिकायामसंख्येयगुलानि एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः ॥ ७४ ॥ सांप्रतमनुज्ञागबंधस्थानानां तीव्रमंदता परिज्ञानार्थमनुज्ञागबंधाध्यवसायस्थानानामनुष्टिमनिवातुकाम ग्रह ॥ मूलम् ॥ गंदे सन्नी । अनवजीवस्स जो विईबंधो || विश्वट्टी तस्स न । बं Jain Education International For Private & Personal Use Only नाग ३ 1103311 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy