SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पंचसंग टीका ॥ ८३८ ॥ अणुहि तत्तो ॥ ७५ ॥ व्याख्या - श्रत्र पदानां विषमः संबंधः, स चैवं जावनं यःयोऽनव्यजीवः संज्ञी ग्रंथिदेशे वर्त्तते, तस्याऽनव्यस्य यो जघन्य स्थितिबंधस्तस्माद्वंघादारत्र्य स्थितिवृद्ध सत्यामनुज्ञागबंधाध्यवसाय स्थानानामनुकृष्टिर्वक्ष्यमाणा वेदितव्या. अनुकर्षणम नुकृष्टिरनुवर्त्तनमित्यर्थः तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कासांचित्प्रकृतीनामनव्य सत्कजधन्य स्थितिबंधादीनतरबंधादप्यारज्यानुकृष्टिर्भवतीति वेदितव्यं ॥ ७५ ॥ ॥ मूलम् ॥ ग्गग्गे अणुकठि । तिव्वमंदनलाई तुल्लाई || नवघायघाइपयडी | कुवन्ननवगं असुन्नवग्गो || १६ || व्याख्या - इदानुकृष्टिविषये चत्वारः प्रकृतिवर्गाः प्रकृतिसमुदायास्तद्यथा - अपरावर्त्तमानाऽशुनप्रकृतिवर्गः, अपरावर्त्तमानशुनप्रकृतिवर्गः, परावर्त्तमानशु प्रकृतिवर्गः, परावर्त्तमानाऽशुनप्रकृतिवर्गश्च तत्र वर्गे वर्गे अनुकृष्टिस्तीव्रमंदत्वानि च, तु तु ततोऽवश्यं वर्गप्ररूपणा कर्त्तव्या. तत्र प्रथमतोऽपरावर्त्तमानाऽशुनप्रकृतिवर्गः प्ररूप्यते, ' नवघाएत्यादि ' नृपघातनाम घातिप्रकृतयः, पंचविधज्ञानावरण नवविधदर्शनावरणमिथ्यात्वषोमश कषायनव नोकषायपंचविधांतरायरूपाः, कुवर्णनवकं कृष्णनीलडु Jain Education International For Private & Personal Use Only नाग ६ ॥ ८३८ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy