________________
पंचसं
नाग३
टीका
॥
३
॥
रनिगंधतिक्तकटुगुरुकर्कशकशीतरूपं, इत्येष पंचपंचाशत्प्रकृतिसमुदायरूपोऽपरावर्त्तमानाऽ. शुनप्रकृतिवर्गः ॥ १६ ॥ संप्रत्यपरावर्तमानशुन्नप्रकृतिवर्गरूपप्ररूपणार्थमाह
॥ मूलम् ॥–परघायबंधणतणू । अंगसुवन्नातिबनिम्माणं ॥ अगुरुलघूसासतिगं । सं. घायब्यालसुनवग्गो ॥१७॥ व्याख्या-पराघातनाम पंचदशबंधनानि, पंचशरीराणि, त्रीणि अंगोपांगानि, सुवर्णादि शुन्नवर्णाद्येकादशकं, तीर्घकरनामनिर्माणं, अगुरुलघु, नब्वासत्रिकं नच्च्वासातपोद्योतरूपं, पंचसंघातनामानि, इत्येष षट्चत्वारिंशत्प्रकृतिसमुदायरूपोऽपरावर्तमानशु. जप्रकृतिवर्गः ॥ ७७ ॥ परावर्तमानशुनप्रकृतिवर्गप्ररूपणार्थमाह
॥ मूलम ॥-सायं श्रिरा नचं । सुरमणु दो दो पर्णिदिचनरंसं ॥ रिसहपसवि. दगई-सोलसपरिययनसुनवग्गो ॥ ७० ॥ व्याख्या-सातवेदनीयं, स्थिरादिषट्कं, स्थिरशुनसुन्नगसुस्वरादेययशःकीर्तिरूपं, नच्चैर्गोत्रं, देवहिकं, मनुष्यकि, पंचेंशियजातिः, समचतु- रस्रसंस्थानं, वपन्ननाराचसंहननं, प्रशस्तविहायोगतिः, इत्येष पोडशप्रकृतिसमुदायरूपपरावर्तमानशुनप्रकृतिवर्गः ॥ ७ ॥ संप्रति परावर्तमानाऽशुन्नवर्गप्ररूपणार्थमाद
॥३॥
Jain Education International
For Private 8 Personal Use Only
www.jainelibrary.org