________________
नाग।
॥ मूलम् ||-अस्सायथावरदसगणरय-गं विदगईय अपसवा ॥ पंचिंदिरिसदचनर-
स-गेयरा असुनघोलगिया ॥ 30 ॥ व्याख्या-असातवेदनीय, स्थावरादिदशकं स्थावरसूटीका
क्ष्मसाधारणाऽपर्याप्तास्थिराशुनपुर्नगःस्वराऽनादेयाऽयशःकीर्तिरूपं, नरककिं, अप्रशस्ता ॥ ४ ॥ विहायोगतिः 'पंचिंदिरिसहचरंसगेयरत्ति' इतिरशब्दः प्रत्येकमन्निसंबध्यते, पंचेंश्येितराः
पंचेंशियजातिवर्जाः शेषाश्चतस्रो जातयः, वजननाराचसंहननवर्जानि शेषाणि पंचसंहननानि, समचतुरस्रसंस्थानवर्जानि शेषाणि पंचसंस्थानानि, इत्येता अष्टाविंशतिसंख्या अशुनघोलनिका अशुनपरावर्तमानाः प्रकृतयः, परावर्नमाना हि प्रकृतयः पूर्वपुरुषै?लनिका इत्यु
व्यंते. परावर्त्य परावर्त्य घोलनापरिणामेन तासां बध्यमानत्वात्. ॥ ए || कृता वर्गप्ररूपपणा , संप्रति एतेषु वर्गेषु यथाक्रममनुकृष्टिमन्निधित्सुराह
॥ मूलम् ||-मोतुमसंखं नागं । जहन्नठिगणगाण सेसाणि ॥ गचंति नवरिमाए । तदेकदसेण अन्नाणि ॥ 60 || व्याख्या-नुपघातादीनामपरावर्तमानाऽशुनप्रकृतीनां पंचपंभी चाशसंख्यानां जघन्यस्थितिबंधारने यानि अनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येय
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org