________________
पंचसं
टीका
॥ ८४१ ॥
तमं जागं मुक्त्वा शेषाणि सर्वाण्यपि नपरितन्यां द्वितीयायां स्थितौ द्वितीय स्थितिस्थानवंधारंजे गति ननु द्वितीय स्थितिस्थानबंधाने किं तान्येवाऽसंख्येयनागशेषाणि नवंति ? किं वा अन्यान्यपि ? श्रत ग्राह-' तदेगदेसेण अन्नाणि तेषां जघन्यस्थितिबंधारंजादीनामेकदेशस्तदेकदेशः, तेन तदेकदेशपरिमाणेनेत्यर्थः, तानि जवंति, अन्यानि च जवंति -
स्थितिधारं च यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिस्थानबंधारंजे गांति, श्रन्यानि च जवंति तृतीयस्थितिस्थानबंधाने च यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं जागं मुक्त्वा सर्वायपि शेषाणि चतुर्थस्थितिस्थानबंधाने गवंति, अन्यानि च जवंति एवं तावद्वाच्यं यावत्वल्योपमाऽसंख्येयज्ञागमात्राः स्थितयो गता जवंति श्रत्र जघन्य स्थितिबंधारंजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता ॥ ८० ॥ तथा चाह
॥ मूलम् ॥ - एवं नवरिं हुत्ता | गंतू कंडमेतविबंधा || पढमविश्वालाएं । अणुकही जाइ परिहिं ॥ ८१ ॥ व्याख्या - एवमुक्तेन प्रकारेण स्थितिस्थानंप्रति असंख्येयासं
१०५
Jain Education International
For Private & Personal Use Only
नाग ३
॥ ८४ ॥
www.jainelibrary.org