________________
पंचसं०
टीका
॥ ८४२ ॥
ख्येयनागमोचनेन 'नवरिं हुत्ता' ऊर्ध्वमुखं कंरुकमात्रान् पब्योपमासंख्येयनागमात्रान् स्थितिधान् गत्वा कंडकचरमस्थितौ प्रथमस्थितिस्थानानां जघन्य स्थितिबंधारंजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिनिष्टां याति ॥ ८१ ॥
॥ मूलम् ॥ - वरिम आइसासु । कमसो बीयाईयाण निहाई || विश्वागणुक्की | नक्कस्तं विई जाव || २ || व्याख्या - तडुपरिमादिषु तस्मात्कंडकादुपरितन्यादिषु क्रमशः परिपाट्या जघन्य स्थितेरारज्य द्वितीयादीनां स्थितीनां यान्यनुज्ञागबंधाध्यवसायस्थानानि तेषामनुष्टिर्निष्टां याति एवं स्थितिस्थानेषु अनुज्ञागबंधाध्यवसायस्थानानामनुकूष्टिरुत्कृष्टां स्थितिं यावन्नतव्या. एतदुक्तं भवति -- द्वितीय स्थितिबंधारंजनाविनामनुज्ञागबंधवाध्यवसायस्थानानामेकैकस्मिन् स्थितिस्थाने असंख्येयं जागं मुंचन तावद्वजेत् यावत्कं रुकादुपरितनी प्रथमा स्थितिः, अत्र तेषां द्वितीय स्थितिबंधारंजनाविनामनुज्ञागबंधाध्यवसायस्थानानामनुष्टिः परिसमाप्तिं याति ततोऽनंतरायां स्थितौ तृतीय स्थितिबंधारंजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति, एवमुक्तनीत्या अनुकृष्टिपरिनिष्टा च ताव
Jain Education International
For Private & Personal Use Only
(भाग ३
॥ ८४२ ॥
www.jainelibrary.org