SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ०४३ ॥ इक्तव्या, यावदुक्तप्रकृतीनामात्मीया उत्कृष्टा स्थितिः ॥ ८२ ॥ तथा चाह ॥ मूलम् ॥ - नवघायाईलेवं एसा । परघायमाइसु विसेसो ॥ नक्कोसतो | दे मुह कीर असेमं ॥ ८३ ॥ व्याख्या- - एवमुक्तेन प्रकारेण एषा अनुकृष्टिरूपघातादीनां प्रागुक्तानां पंचपंचाशत्संख्यानां प्रकृतीनामवगंतव्या. पराघातादिषु षट्चत्वारिंशत्संख्यासु प्रकृतिषु पुनर्विशेषः, तमेवाद- ' नक्को सेत्यादि ' नत्कृष्ट स्थितः सर्वोत्कृष्ट स्थितिस्थानादधोमु खं पूर्वोक्तमशेषं क्रियते, इयमत्र जावना - उत्कृष्ट स्थितिबंधारंजे यानि अनुज्ञागबंधाध्यवसा यस्थानानि तेामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि एकसमयेनोत्कृष्ट स्थितिबंधारं प्राप्यंते, अन्यानि च नवंति; एकसमयोनोत्कृष्ट स्थितिबंधारंजे च यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सर्वाण्यपि इसमयोनोत्कृष्ट स्थि तिबंधाने प्राप्यते, अन्यानि च जवंति एवं तावद्वाच्यं यावत्पल्योपमाऽसंख्ये यज्ञागमात्राः स्थितयो गता जवंति अत्रोत्कृष्ट स्थितिबंधारंजनाविनामनुज्ञागबंधाध्यवसायस्थानानां स्थितिस्थाने स्थिति Jain Education International For Private & Personal Use Only नाग ३ ॥ ८४३ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy