SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ नाग। टीका ॥५४॥ १५॥ घायल र स्थाने असंख्येयाऽसंख्येयन्नागमोचनेनानुकृष्टिः परिसमाप्ता, ततोऽनंतरमधस्तने स्थितिस्था- ने एकसमयोनोत्कृष्टस्थितिबंधारजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिनिटां याति, ततोऽप्यधस्तनतरे स्थितिस्थाने हिसमयोनोत्कृष्टस्थितिबंधारनन्नाविनामनुनागवं धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति; एवं तावशाच्यं यावत्पराघातादीनां सर्वासार मपि षट्चत्वारिंशत्संख्यानां प्रकृतीनामात्मीयात्मीया जघन्या स्थितिः ॥ ७ ॥ संप्रति परावर्तमानशुनाशुनप्रकृतीनामनुकृटिमन्निधातुकाम प्राद ॥मूलम् ॥-सप्पमिवरकाणं । पुण असायसायाश्याण पगईणं ॥ तावेसु विश्वगणा। अंतोकोमाइनियनियगा ॥ ४ ॥ व्याख्या-सह प्रतिपकेण विद्यते यास्ताः सप्रतिपक्षाः, असातसातादिकाः, तामां स्थितिस्थानानि निजनिजकानि आत्मीयात्मीयानि अंतःकोटीकोट्यादीनि; अन्नव्यस्य हि जघन्यः स्थितिबंधः सर्वस्तोकोऽपि अंतःकोटीकोटीप्रमाणः, अन्नव्यप्रा- योग्यजघन्यस्थितिबंधादारच्य च प्रायोऽनुकृष्टिवक्तव्या. एतच्च प्रागेवोक्तं, ततनक्तमंतःकोटीकोट्यादीनीति, तानि स्थापयित्वा स्थापनायां च सातस्योपरित्नागादारच्याधोमुखमसातस्य van Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy