________________
पंचसं चाधोनागादारन्योर्ध्वमुखं सागरोपमशतपृथक्त्वप्रमाणाः स्थतयः परस्परमाक्रांताः स्थापनाग ३
यितव्याः, एतावत्यो हि स्थितयः परावर्त्य बद्ध्यंते, तत आक्रांताः स्थाप्यते. शेषास्तु सातटीका
- स्याधोमुखाः, असातस्य चोर्ध्वमुखाः स्थापनीया यावन्निजनिजपर्यंतवर्तिनी स्थितिः, एता॥४५॥ श्वांतरांतरा प्रतिपकप्रकृतिबंधानावेन यथायोग संक्लेशविशुश्विशानिरंतरं बध्यते, ततः शुश
इत्युच्यते. ॥ ॥ संप्रत्येतासु अनुकृष्टिप्रक्रममाह
॥ मूलम् ॥-जा पहिवरककंता । ठिन ताणं श्मो कमो होई ॥ ताणनाणियगणा* सु-दविणं तु पुछक्कमो ॥ ५ ॥ व्याख्या-याः स्थितयः प्रतिपदाक्रांतास्तासामयं क्रमः,
यदुत तानि चान्यानि च स्थानानि अनुनागबंधाध्यवसायस्थानानि नवंति, याश्च शुक्षः प्र. तिपदाऽनाक्रांताः स्थितयस्तासां पूर्वक्रमः, तदेकदेशोऽन्यानि चेत्यर्थः तदेवमतिसंक्षिप्तमुक्त- मतो विशेषतो नाव्यते-तत्र सातस्योत्कृष्टां स्थिति बनतो यानि अनुनागबंधाध्यवसाय- ॥४५॥
स्थानानि, समयोत्कृष्टस्थितिबंधारनेऽपि तानि नवंति; अन्यानि च यानि समयोनोत्कृष्टस्थितिबंधारने नवंति, हिसमयोनोत्कृष्टस्थितिबंधारनेऽपि तानि नवंति, अन्यानि च. एवं ताव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org