SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ पंचसं चाधोनागादारन्योर्ध्वमुखं सागरोपमशतपृथक्त्वप्रमाणाः स्थतयः परस्परमाक्रांताः स्थापनाग ३ यितव्याः, एतावत्यो हि स्थितयः परावर्त्य बद्ध्यंते, तत आक्रांताः स्थाप्यते. शेषास्तु सातटीका - स्याधोमुखाः, असातस्य चोर्ध्वमुखाः स्थापनीया यावन्निजनिजपर्यंतवर्तिनी स्थितिः, एता॥४५॥ श्वांतरांतरा प्रतिपकप्रकृतिबंधानावेन यथायोग संक्लेशविशुश्विशानिरंतरं बध्यते, ततः शुश इत्युच्यते. ॥ ॥ संप्रत्येतासु अनुकृष्टिप्रक्रममाह ॥ मूलम् ॥-जा पहिवरककंता । ठिन ताणं श्मो कमो होई ॥ ताणनाणियगणा* सु-दविणं तु पुछक्कमो ॥ ५ ॥ व्याख्या-याः स्थितयः प्रतिपदाक्रांतास्तासामयं क्रमः, यदुत तानि चान्यानि च स्थानानि अनुनागबंधाध्यवसायस्थानानि नवंति, याश्च शुक्षः प्र. तिपदाऽनाक्रांताः स्थितयस्तासां पूर्वक्रमः, तदेकदेशोऽन्यानि चेत्यर्थः तदेवमतिसंक्षिप्तमुक्त- मतो विशेषतो नाव्यते-तत्र सातस्योत्कृष्टां स्थिति बनतो यानि अनुनागबंधाध्यवसाय- ॥४५॥ स्थानानि, समयोत्कृष्टस्थितिबंधारनेऽपि तानि नवंति; अन्यानि च यानि समयोनोत्कृष्टस्थितिबंधारने नवंति, हिसमयोनोत्कृष्टस्थितिबंधारनेऽपि तानि नवंति, अन्यानि च. एवं ताव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy