SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ टीका पंचाच्यं यावत्स्थापनायामसातस्य जघन्या स्थितिः. एतमुक्तं नवति-यावत्प्रमाणाः स्थित-नाग । योऽसातस्य जघन्यानुन्नागबंधप्रायोग्याः सातेन च सह परावृत्त्य बध्यते, तावत्प्रमाणासु सा तस्य स्थितिषु तानि चान्यानि चेत्येवं वक्तव्यं. ततोऽसातसत्कान्नव्यप्रायोग्यजघन्यस्थितिबं॥६॥ धसमाने स्थितिस्थाने यानि अनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा यी शेषाणि सर्वाण्यसातजघन्यबंधादधस्तने स्थितिस्थाने प्राप्यते, अन्यानि च नवंति; तत्रापि यान्यनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सीण्यप्यधस्तनतरे स्थितिबंधे प्राप्यते, अन्यानि च नवंति. अनेन क्रमेणाधोमुखं तावन्नेयं यावत्पल्योपमासंख्येयत्नागमात्रा स्थितयो गता नवंति. तत्र वासातसत्कजघन्यस्थितिबंधतुल्यस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति. ततोऽधस्तने स्थितिस्थाने असातजघन्यस्थितिबंधतुल्यस्थितिस्थानादधस्तनस्थितिस्थानसत्कानामनुनागबंधाध्य- ॥४६॥ वसायस्थानानामनुकृष्टिनिष्टामुपगलति. एवमनुकृष्टिः परिनिष्टा च तावहाच्या यावत्सातस्य - जघन्यस्थितिः. एवं स्थिरादीनामपि परावर्तमानशुनप्रकृतीनामनुकृष्टिरवगंतव्या. संप्रत्यसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy