________________
टीका
पंचाच्यं यावत्स्थापनायामसातस्य जघन्या स्थितिः. एतमुक्तं नवति-यावत्प्रमाणाः स्थित-नाग ।
योऽसातस्य जघन्यानुन्नागबंधप्रायोग्याः सातेन च सह परावृत्त्य बध्यते, तावत्प्रमाणासु सा
तस्य स्थितिषु तानि चान्यानि चेत्येवं वक्तव्यं. ततोऽसातसत्कान्नव्यप्रायोग्यजघन्यस्थितिबं॥६॥
धसमाने स्थितिस्थाने यानि अनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा यी शेषाणि सर्वाण्यसातजघन्यबंधादधस्तने स्थितिस्थाने प्राप्यते, अन्यानि च नवंति; तत्रापि
यान्यनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सीण्यप्यधस्तनतरे स्थितिबंधे प्राप्यते, अन्यानि च नवंति. अनेन क्रमेणाधोमुखं तावन्नेयं यावत्पल्योपमासंख्येयत्नागमात्रा स्थितयो गता नवंति. तत्र वासातसत्कजघन्यस्थितिबंधतुल्यस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति. ततोऽधस्तने स्थितिस्थाने असातजघन्यस्थितिबंधतुल्यस्थितिस्थानादधस्तनस्थितिस्थानसत्कानामनुनागबंधाध्य- ॥४६॥
वसायस्थानानामनुकृष्टिनिष्टामुपगलति. एवमनुकृष्टिः परिनिष्टा च तावहाच्या यावत्सातस्य - जघन्यस्थितिः. एवं स्थिरादीनामपि परावर्तमानशुनप्रकृतीनामनुकृष्टिरवगंतव्या. संप्रत्यसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org