SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पंच नाग ३ 10830 तस्योच्यते-असातस्य जघन्यस्थितिबंधारने यानि, अनुन्नागबंधारनेऽपि तानि नवंति, अ- न्यानि च; यानि समयाधिकजघन्यस्थितिबंधारने अनुन्नागबंधाध्यवसायस्थानानि, तानि समयाधिकजघन्य स्थितिबंधारनेऽपि नवंति, अन्यानि च. एवं तावहाच्यं यावत्सागरोपमशतपृथक्त्वं. एताश्च स्थितयः सर्वजघन्यानुन्नागबंधप्रायोग्याः, यत एतावत्यः स्थितयः सातेन स. ह परावृत्य परावृत्य वध्यंते, परावर्तमानश्च प्रायो मंदपरिणामो नवति, तत एतासु जघन्यानुनागबंधसंन्नवः, जघन्यानुन्नागबंधप्रायोग्यस्थितीनां च चरमस्थितिबंधे यानि अनुनागबं. धाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यपि तपरितनस्थितिबंधारनेऽनुवः ते, अन्यानि च नवंति. ततोऽप्युपरितनस्थितिबंधारने यानि प्राक्तनस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यनुवर्त- ते, अन्यानि च नवंति. एवं तावधाज्यं यावत्पल्योपमाऽसंख्येयत्नागमात्राः स्थितयो गता नवंति. अत्र जघन्यानुनागबंधप्रायोग्यचरमस्थितिसत्कानामनुनागबंधाध्यवसायस्थानानाम Gasn Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy