SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पंचर्स ० टीका ॥ ४८ ॥ नुकृष्टिः परिसमाप्तिमेति ततोऽप्युपरितनस्थितिबंधे जघन्यानुज्ञागबंधप्रायोग्य स्थित्यनंतरस्थितिसतकानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिः एवं स्थावरदशक नरकदिकादीनामपि सप्तविंशतिसंख्यानां परावर्तमानाशुनप्रकृतीनामनुकूष्टिवसेया ॥ ८५ ॥ अत्रैव स्थापनायां विशेषमनिधित्सुराह— ॥ मूलम् || - मोत्तू नीयमियरा सुनाए जो जो जहा विश्धो ॥ नियपडिस्कसुजाणं | गवेयवो जन्नयरो || ६ || व्याख्या - मुक्त्वा नीचैर्गोत्रं, नीचैर्गोत्रमिहोपलक्षणं, ततोऽयमर्थः तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणि मुक्त्वा इतराशुजप्रकृतीनां शेषपरावर्त्तमानाशु प्रकृतीनामसातादीनां स्थापनायां यो यः स्थापितोऽनव्यप्रायोग्यो जघन्य स्थिति - धस्तस्याधस्तान्निजप्रतिपशुजानां सातादीनां जघन्यतरः स्थापयितव्यः तदेवं चतुर्णामपि वर्गाणामनुकूष्टिरनिदिता ॥ ८६ ॥ संप्रति तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणामनिधातु काम ग्राह ॥ मूत्रम् ॥ - डिवस्कजदन्नयरो | तिरिडुगनीयाणसत्तममदीए | सम्मत्तादीए तनुं । Jain Education International For Private & Personal Use Only भाग ३ ॥ ८४८ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy