________________
पंचर्स ०
टीका
॥ ४८ ॥
नुकृष्टिः परिसमाप्तिमेति ततोऽप्युपरितनस्थितिबंधे जघन्यानुज्ञागबंधप्रायोग्य स्थित्यनंतरस्थितिसतकानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिः एवं स्थावरदशक नरकदिकादीनामपि सप्तविंशतिसंख्यानां परावर्तमानाशुनप्रकृतीनामनुकूष्टिवसेया ॥ ८५ ॥ अत्रैव स्थापनायां विशेषमनिधित्सुराह—
॥ मूलम् || - मोत्तू नीयमियरा सुनाए जो जो जहा विश्धो ॥ नियपडिस्कसुजाणं | गवेयवो जन्नयरो || ६ || व्याख्या - मुक्त्वा नीचैर्गोत्रं, नीचैर्गोत्रमिहोपलक्षणं, ततोऽयमर्थः तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणि मुक्त्वा इतराशुजप्रकृतीनां शेषपरावर्त्तमानाशु प्रकृतीनामसातादीनां स्थापनायां यो यः स्थापितोऽनव्यप्रायोग्यो जघन्य स्थिति - धस्तस्याधस्तान्निजप्रतिपशुजानां सातादीनां जघन्यतरः स्थापयितव्यः तदेवं चतुर्णामपि वर्गाणामनुकूष्टिरनिदिता ॥ ८६ ॥ संप्रति तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणामनिधातु
काम ग्राह
॥ मूत्रम् ॥ - डिवस्कजदन्नयरो | तिरिडुगनीयाणसत्तममदीए | सम्मत्तादीए तनुं ।
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ८४८ ॥
www.jainelibrary.org