SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका पंचसं० अणुकठी नन्नयवग्गेसु ॥ ७ ॥ व्याख्या-तिर्यग्छिकनीचैर्गोत्रयोः स्थापनायां स्वप्रतिपद- र प्रकृतिजघन्यस्थितिबंधादनव्यप्रायोग्याजघन्यतरः स्थितिबंधः स्थापनीयः, तथा तिर्यग्छिक" नीचैर्गोत्रयोः सप्तमपृश्रिव्यां वर्तमानस्य नारकस्य सम्यक्त्वं प्रतिपत्तुकामस्य सम्यक्त्वानुदित ४ . आरज्य सम्यक्त्वादनंतरे पाश्चत्ये समये यो जघन्यस्थितिबंधस्तस्मादारच्यानुकृष्टिवक्तव्या, यावदनव्यप्रायोग्यजघन्यस्थितिबंधः, ततस्तस्मादनव्यप्रायोग्यजघन्य स्थितिबंधादारन्यानुकृष्टिरुनयोरपि वर्गयोः, शुनप्रकृतीनां मनुष्यगतिमनुष्यानुपूर्दूचैोत्राणां, अशुनप्रकृतीनां चा. मूषामेव, तिर्यग्गत्यादीनामनुकृष्टिः प्रागुक्तशुनाशुनपरावर्त्तमानाऽपरावर्तमानप्रकृतिवर्गवत् वे. दितव्या. तत्र शुनप्रकृतीनां मनुष्यगत्यादीनां नामग्राहं प्रागेवोक्तं, अशुनपरावर्त्तमानप्रकृतिवर्गानुसारेण चामूषामपि तिर्यगादीनामन्नव्यप्रायोग्यजघन्यस्थितिबंधादारभ्य वक्तव्यं. इदमप्यतिसंक्षिप्तमुक्तमिति विशेषतो नाव्यते-तत्र सप्तमपृथिव्यां वर्तमानस्य नारकस्यानंतरस- मये सम्यक्त्वं प्रतिपत्तुकामस्य, तस्मिन् पाश्चात्ये समये तिर्यग्गतेजघन्यां स्थिति बनतो, यानि अनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सर्वाण्यपि धि१०७ ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy