________________
नाग।
टीका
पंचसं तीयस्थितिबंधारने अनुवनते, अन्यानि च नवंति.
हितीयां च स्थिति बनतो यानि अनुन्नागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं
नागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिबंधेऽनुवर्तते, अन्यानि च नवंति. एवं तावा॥५०॥ व्यं यावत्पढयोपमासंख्येय नागमात्राः स्थितयो नवंति, अत्र जघन्यस्थितिसत्कानुनागबंधा
ध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियर्ति. तत नपरितनस्थितिबंधे हितोयस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति. एवं तावक्षाच्यं यावदनव्यप्रायोग्यजघन्य स्थितिबंधः, अन्नव्यप्रायोग्यजघन्यस्थितिबंधे च यानि अनुन्नागवंधाध्यवसाय३ स्थानानि, तत नपरितनस्थितिबंधे तानि नवंति. म अन्यानि च तत्रापि यानि अनुन्नागबंधाध्यवसायस्थानानि तानि तत नपरितनस्थिति
बंधे सर्वाणि नवंति, अन्यानि च. एवं तावशाच्यं यावत्सागरोपमशतपृथक्त्वं, यावत्यः स्थितयः प्रतिपक्षप्रकृत्या सद परावृत्य परावृत्य बध्यते तावहाच्यमित्यर्थः. सागरोपमशतपृथत्वचरमस्थितौ च यानि अनुनागवंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा
॥
५
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org