SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं शेषाणि सर्वाण्यपि तदुपरितनस्थितिबंधेऽनुवःते, अन्यानि च नवंति; तत्रापि यानि अनुन्ना- नाग ३ X गबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यपि तत नपरितन-4 स्थितिबंधेऽनुवर्तते, अन्यानि च नवंति. एवं तावहाच्यं यावत्पख्योपमाऽसंख्येयत्नागमात्राः ॥५१॥ स्थितयो गता नवंति. अत्र सागरोपमशतपृथक्त्वचरमस्थितिसत्कानुनागबंधाध्यवसायस्था. नानामनुकृष्टिः परिसमाप्ता. तत नपरितने स्थितिबंधे सागरोपमशतपृथक्त्वानंतरस्थितिसत्का. नुन्नागबंधाध्यवसायस्थानानामनुष्टिः परिसमाप्तिं याति. एवं तावधाज्यं यावउत्कृष्टा स्थि तिः. एवं तिर्यगानुपूर्वीनीचैर्गोत्रयोरप्यनुष्टिरवगंतव्या. ॥ ७ ॥ संप्रति त्रसादिचतुष्कस्याअनुकृष्टिमन्निधातुकाम आह ॥ मूलम् ||-अठारसकोमीन । परघायकमेण तसचनक्केवि ॥ ( गाथाई ) व्याख्यासर्वोपरितनास्थित्यग्रादारभ्य अधोऽधोऽवतरणेन यावदधस्तादष्टादशसागरोपमकोटीकोव्यस्ति- ॥५॥ टति, तावत्पराघातक्रमेण त्रसादिचतुष्केऽपि दृष्टव्यं. अपिशब्दात्ततोऽधस्तात्सातेन तुल्यमिति. तत्र त्रसनाम्रो जाव्यते-वसनाम्न नत्कृष्टस्थितिबंधो यान्यनुनागबंधाध्यवसायस्थानानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy