________________
पंचसं०
टीका
1154211
तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि समयोनोत्कृष्ट स्थितिबंधेऽनुवर्त्तते, अन्यानि च जयंति समयोनोत्कृष्टस्थितिबंधेऽपि यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि हिसमयोनोत्कष्ट स्थितिबंधे ऽनुवर्तते, अन्यानि च नवंति एवं तावद्वाच्यं यावत्पल्योपमासंख्येयज्ञागमात्राः स्थितयो गता जवंति प्रतोत्कृष्टस्थितिसत्कानुज्ञागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता.
ततस्तस्थितिस्थाने समयोनोत्कृष्ट स्थिति सत्कानुज्ञागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति एवमधोऽधोऽवतरणेन तावद्वाच्यं यावदधस्तादष्टादश सागरोपमकोटीकोट्य[स्तिष्टंति, ततोऽष्टादश सागरोपमकोटी कोटी चरमस्थितौ यानि अनुज्ञागबंधाध्यवसायस्थानानि तानि स्तनस्थितिबंध सर्वाण्यपि नवंति, अन्यानि च यानि च अधस्तनस्थितिबंधे अनुज्ञागबंधाध्यवसायस्थानानि तानि ततोऽधस्तनस्थितिबंधे सर्वाण्यपि जवंति, प्रन्यानि च एवं तावद्वाच्यं यावदजव्यप्रायोग्यजघन्यानुज्ञागबंध विषयस्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता जवंति ततोऽनंतर मधस्तने स्थितिस्थाने प्राक्तनानंतर स्थितिस्थानस
Jain Education International
For Private & Personal Use Only
नाग ३
॥ ५२ ॥
www.jainelibrary.org