________________
नाग ३
अत्र जघन्याननागबधावषयस्थावरन
पंचसं कानुनागबंधाध्यवसायस्थानानामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यप्यनुवर्तते, अ-
- न्यानि च नवंति. एवं तावाच्यं यावत्पल्योपमासंख्येयत्नागमात्राः स्थितयो गता नवंति. टीका
नन्नागबंधविषयस्थावरनामसत्कस्थितिप्रमाणतयाऽन्निहितानां स्थितीनां प्र॥५३॥ श्रमस्थितेर्यान्यनुनागबंधाध्यवसायस्थानानि, तेषामनुकृष्टिः परिसमाप्ता, ततोऽधस्तने स्थिति
र स्थाने हितीयस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिनिष्टामेति. एवं तावहाव्यं यावज्जघन्या स्थितिः, एवं बादरपर्याप्तप्रत्येकनानामपि नावनीया. ॥ संप्रति यत्प्रा'नवरि हुना गंतूण । कंझमेनरिश्बंधा' इत्यत्र कंडकं, यच्च वक्ष्यमाणं निवर्तनकंडकं, ते अपि व्याचिख्यासुराह
॥ मूलम् ||-कंडं निवत्तणकंड-कं च पल्लस्स संखंसो ॥ ७ ॥ ( गायाई ) व्याख्या-कंमकं प्रागुक्तं निवर्तनकंमकं च वक्ष्यमाणं, पल्यस्य पढ्योपमस्याऽसंख्येयांशोऽसं- * ख्येयतमो नागो दृष्टव्यः. तदेवमुक्ता सप्रपंचमनुकृष्टिः, संप्रति तीव्रमंदता वक्तव्या, तस्या
श्वेदं सामान्यलक्षणं-सर्वासामशुनप्रकृतीनां जघन्यस्थितेरारज्य स्थितिवृहौ यथोत्तरमनंत
॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org