SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ नाग : पंच गुणानुनागो वक्तव्यः, शुनप्रकृतीनां तूत्कृष्टस्थितेरारन्य क्रमेणाधोमुखमनंतगुण इति. ॥ ॥ संप्रति विशेषोपदर्शनार्थमाहटीका ॥ मूलम् ॥-जा निवत्तणकंडं । जहन्नठिपढमठाणगाहिंतो ॥ गचंति नवरिहत्तं । अ॥॥ तगुणणाए सेढीए ॥ ७ ॥ ततो पढमहिए । नकोसं गणगं अगंतगुणं ॥ तनो कंडगन वरि । पानकसं नए एवं ॥ ए ॥ नकोसाणं कंडं । अणंतगुणणाए तन्नए पहा ॥ नवघाय. माईयाणं । इयराणुकोसगाहिंतो ॥ १ ॥ व्याख्या-नपघातादीनां नपघातप्रन्नतिप्रकतीSनां पंचपंचाशत्संख्यानां जघन्यस्थितौ यत्प्रथमं जघन्यमनुन्नागस्थानं, तस्मात्परत उपरिमु. खं ऊर्ध्वमुखमेकैकस्यां स्थितौ जघन्यानुन्नागाः क्रमेणानंतगुणनया श्रेण्या गडंति, तद्यथाजघन्यायां स्थितौ जघन्योऽनुनागः सर्वस्तोकः, ततो हितीयस्यां स्थितौ जघन्योऽनुन्नागोऽनं. तगुणः, ततोऽपि तृतीयस्यां स्थितौ जघन्योऽनुनागोऽनंतगुणः, एवं तावहाच्यं यावनिवर्तन- कमकं नवति, निवर्तनकंमकं नाम यत्र जघन्यस्थितिबंधारजन्नाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता. तत्पर्यंता मूलत पारध्य स्थितय नुच्यते, ततो निवर्तनकम ॥॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy