SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ कचरमस्थितिजघन्यानुनागात्प्रश्रमस्थितावुत्कृष्टमनुनागस्थानमनंतगुणं नवति. तस्मादपि नाग ३ - कंडकस्योपरि प्रश्रमस्थितौ जघन्यमनुनागस्थानमनंतगुणं, ततोऽपि हितीयस्थितावुत्कृष्टमनु नागमनंतगुणं, ततोऽपि कंझकोपरि हितीयस्थितौ जघन्यमनुनागस्थानमनंतगुणं, एवमध नपरि चोत्कृष्टजघन्यक्रमेण आनत्कृष्टं नत्कृष्टां स्थिति यावत् नेयं, यावदुत्कृष्टायां स्थिती जी घन्यमनुनागस्थानं नवति, तावदुक्तप्रकारेण नेयमित्यर्थः. कमकमात्राणां च स्थितीनामुत्कृष्टा अनुनागा अद्याप्यनुक्तास्तिष्टंति, तत नत्कृष्टानामनुन्नागस्थानानां तत्कमकमनंतगुणनया नयेत्, तद्यथा-कंडकप्रथमस्थितावुत्कृष्टोऽनुनाग नत्कृष्टस्थितिजघन्यानुन्नागादनंतगुणः, ततोऽपि हितीयस्यां स्थितौ नत्कृष्टोऽनुन्नागोऽनंतगुणः, ततोऽपि तृतीयस्यां स्थितौ नत्कृष्टोऽनुन्नागोऽनंतगुणः, एवं तावहाच्यं यावदुत्कृष्टा स्थि. तिः, इतरासां पराघातादीनां षट्चत्वारिंशत्संख्यानामुत्कृष्टास्थितिस्थानादारन्याधोमुखं पू. ५५॥ Wोक्तप्रकारेण अनंतगुणनया श्रेण्या नयेत्. तद्यथा-नुत्कृष्टायां स्थितौ जघन्यानुन्नागः स स्तोकः, ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽपि हिसमयोनाया. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy