SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ८५६ ॥ मुत्कृष्टस्थितौ जघन्यानुज्ञागोऽनंतगुणः, एवं तावद्वाच्यं यावन्निवर्त्तककंमकं नवति तत उत्कृष्टायां स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततो निवर्त्तनकंरुकादधः प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, ततो निवर्त्तनकंडकास्थित जघन्योऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यावजघन्य स्थितौ जघन्याजागोऽनंतगुणः. कंडकमात्राणां च स्थितीनामुत्कृष्टा अनुजागा अद्याप्यनुक्ताः संति; ततः कंमकस्य चमायां स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततोऽप्यधस्तन स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यायऊघन्यस्थितावुत्कृष्टोऽनुज्ञागोऽनंतगुणः ॥ ८७ ॥ ७० ॥ ७१ ॥ संप्रत्यसातस्य तीव्रमंदतामनिधित्सुराह— || मूलम् ||— ग्रस्मायजदन्न विई - गणेहिं तुल्लयाई सङ्घाहिं | आप मिरकांत - ई. गाई हीलाई || २ || तत्तो अांतगुणणाए । जंति कंडस्स संखिया जागा ॥ तत्तो अगुयिं । जहन्न नक्कलं गां || ३ || एवं नक्कस्साएं । असंतगुणणाए कंमकं चयइ Jain Education International For Private & Personal Use Only भाग ३ ॥ ८५६ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy