SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥८॥ ॥ एकं जन्नाणं । जाइ परकंतगलाएं ॥ ए४ ॥ नवरिं नवघायसमं ॥ व्याख्या असा तस्य जघन्य स्थितौ यानि अनुभागस्थानानि तैः सर्वासां स्थितीनां श्रप्रतिपक्षाक्रांतानां यावत्यः स्थापनाः सातरूपप्रतिपदाक्रांताः स्थितयः स्थापिताः प्राग्नाविताश्च तावतीनामित्य, दीनानि जघन्यानि अनुभागस्थानानि तुल्यानि जवंति; किमुक्तं नवति ? असातस्य जधन्य स्थितौ जघन्योऽनुनागः सर्वस्तोकः, द्वितीयायां स्थितौ जघन्योऽनुनागस्तावन्मात्रः, तृतस्यामपि स्थितौ जघन्योऽनुनागस्तावन्मात्र एवं एवं तावद्वाच्यं यावत्प्रतिपदाक्रांताः स्थितयोगता जवंति यावत्सागरोपमशतपृथक्त्वं गतं. जवतीत्यर्थः तत सागरोपमा पृथत्वचरम स्थितेर्जघन्यानुजागा अनंतगुणनयायांति, तद्यथा - सागरोपमशत पृथक्त्वस्योपरि प्रश्रम स्थितौ जघन्योऽनुभागोऽनंतगुणः, ततोऽपि द्वितीयस्थितौ जघन्योऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यावत्कंडकस्य संख्येया जागा गता जवंति, एकोऽवशिष्यते ततो जघन्य स्थितावुत्कृष्टमनुजागस्थानानां कंरुकमनंतगुणनया व्रजति, तद्यथा — द्वितीय स्थितावुत्कृष्टोऽनुगोगुणः, ततोऽपि तृतीय स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यावत्कंक १०८ Jain Education International For Private & Personal Use Only जाग ३ ॥ ५७ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy