SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ५८ ॥ मात्राः स्थितयो गता जवंति, ततो यस्याः स्थितेर्जघन्यमनुज्ञागस्थानमनिधातुमिष्टं, तस्या नपरि जघन्यमनुनागस्थानमनंतगुणं, ततः प्रागुक्तस्यानुजागविषयस्य कंडकस्योपरि प्रथमनत्कृष्टोऽनुगोऽनंतगुणः, ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः एवं तावद्वाच्यं यावत्कंडकमात्राः स्थितयो गता जवंति. ततः पुनरपि यस्याः स्थितेर्जघन्यमनुजागमुक्त्वा निवृत्तस्तस्या उपरि जघन्योऽनुनागोSनंतगुणः, ततो भूयोऽपि प्रागुक्तकं कहयस्योपरि कंरुकमात्राणां स्थितीनामुत्कृष्टा अनुज्ञागा यथोत्तरमनंतगुणाः, एवमेकस्यां स्थितौ जघन्यमनुनागस्थानं, कंडकमात्राणां च स्थितीनामुत्कृष्टाननुनागाननंतगुणनया तावदेत् यावत्तानि चान्यानि च इत्येवमनुकृष्टेः परासां जघन्यानुनागविषयाणामेकैकस्थितीनां कंरुकं परिपूर्ण जवति, उत्कृष्टानुजागविषयाश्च सागरोपमशतपृथक्त्वमात्रा जवंति यावत्सातरूपप्रतिपक्षप्रकृत्याक्रांताः स्थितयः परिपूर्णा नवंतीत्यर्थः, ततः पराक्रांतस्थानानां प्रतिपक्षप्रकृत्याक्रांत स्थितीनामुपरि नृपघातसमं वेदितव्यं तद्यथा-प्रागुक्तजघन्यानुज्ञागकंड कस्योपरि प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततः साग Jain Education International For Private & Personal Use Only भाग ३ || G4GH www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy