________________
पंचसं०
टीका
॥ प्णा
रोषमशतपृथक्त्वस्योपरि प्रथमस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, ततः प्रागुक्तजघन्यानुनागकंडकस्योपरि द्वितीयस्थितौ जघन्योऽनुजागोऽनंतगुराः, ततः सागरोपमशतपृथक्त्वस्योपरि द्वितीयस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, एवमेकैकं जघन्यमुत्कृष्टं चानुज्ञागमनंतगुणं वदन् तावद्वजेत् यावदसावेदनीयस्योत्कृष्टायां स्थितौ जघन्योऽनुनागोऽनंतगुणः कंडकमात्राणां च स्थितीनामुत्कृष्टा अनुजागा प्रयाप्यनुक्ताः संति, शेषाः सर्वेऽप्युक्ताः, ततस्तेऽपि यथोत्तरमनंतगुणा वक्तव्याः, एवं स्थावरादिदशनरकद्दिकादीनामपि सप्तविंशतिप्रकृतीनां तीव्रमंदता दृष्टव्या || २ || ए३ ॥ ए४ ॥ संप्रति सातस्य तां विवक्षुराद
॥ मूलम् ॥ - सायरसवि नवरि नक्कनि ॥ ( गाथाचतुर्थांशः ) व्याख्या -- सातवेदनीयस्याप्येवमेव तीव्रमंदता वक्तव्या. नवरं केवलं नत्कृष्टस्थितेरारज्य, तद्यथा - सातस्योत्कृष्टायां जघन्योऽनुजागः सर्वस्तोकः, समयोनायामपि उत्कृष्टस्थितौ जघन्योऽनुनागस्तावन्मात्र एव, हिसमयोनायामपि उत्कृष्टस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽप्यचस्तस्थितौ जघन्योऽनुगोऽनंतगुणः, एवं तावद्वाच्यं यावत्कंडकस्य संख्येया जागा गता ज
Jain Education International
For Private & Personal Use Only
नाग ३
॥५ए॥
www.jainelibrary.org