SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग । टीका ३६॥ स्थानानि गत्वा गत्वा अतिक्रम्य अतिक्रम्य पूर्वपूर्वानुन्नागस्थानेन्यो गुिणानि नवंति. तद्य- श्रा-पूर्वोक्तानामायुर्वर्जानामशुनप्रकृतीनां जघन्यस्थितेरारज्य पथ्योपमासंख्येयत्नागमात्राणि स्थितिस्थानानि अतिक्रम्य यदपरं स्थितिस्थानं, तस्मिन् अनुन्नागबंधस्थानानि जघयस्थितिसत्कानुनागबंधस्थानेच्यो हिगुणानि नवंति. ततः पुनरपि तावति स्थितिस्थानानि अतिक्रम्य यदपरं स्थितिस्थानं, तस्मिन् हिगुणानि अनुनागबंधस्थानानि नवंति. एवं न्योनूयस्तावहाच्यं यावउत्कृष्टा स्थितिः, तथा पूर्वोक्तानामायुर्वर्जानां क्षुन्नप्रकृतीनामुत्कृष्टस्थितेरारज्य पढ्योपमासंख्येयन्नागमात्राणि स्थितिस्थानानि अतिक्रम्य यदपरं स्थितिस्थानं, तस्मिन् अनुनागबंधस्थानानि नत्कृष्टस्थितिस्थानसत्कानुनागबंधस्थानेन्यो हिगुणानि नवंति. ततः पुनरपि तावंति स्थितिस्थानानि अधोऽवतीर्य अधस्तनं यदपरं स्थितिस्थानं, तस्मिन् हिगुणानि नवंति. एवं नूयोनूयस्तावहाच्यं यावऊघन्या स्थितिः. एतानि च शुनप्रकृतीनामशुनप्रकृतीनां च प्रत्येकं हिगुणवृझिस्थानानि आवलिकाया असंख्येयत्नागमात्राणि; श्रावलिकाया असंख्येयतमे नागे यावंतः समयास्तावत्प्रमाणानी. ॥ ३६॥ 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy