________________
जाग
मूलाऽसंख्येयन्नागगतसमयप्रमाणत्वात्. तेभ्य एकछिगुणविवरं क्ष्योईिगुणवृद्ध्योईिगुणहान्यो
व एकं यदतरमित्यर्थः, तदसंख्येयगुणं. तत्र स्थितिस्थानान्यसंख्येयगुणानीत्यर्थः. एवं पराटीका
वर्तमानप्रकृतीनां शुन्नानामशुनानां वा त्रिस्थानकरसबंधकाः, तथा शुनपरावर्तमानप्रकृती. ॥६॥ नां हिस्यानकरसबंधकाः, अशुनपरावर्तमानप्रकृतीनां चतुःस्थानकरसबंधकाश्च वक्तव्याः. इ
द शुन्नानामशुन्नानां वा परावर्त्तमानप्रकृतीनां बंधमधिकृत्य अनाकारोपयोगयोग्या विस्थान
गता रमाः, साकारोपयोगयोग्यास्तु घिस्थानगतास्त्रिस्थानगताश्चतुःस्थानगताश्च वेदितव्याः॥ K ॥ १०५ ।। संप्रति सर्वस्थितिस्थानानामपबहुत्वमाह
॥ मूलम् ॥-चनगणाईजवमन-हेछ नवरि नाण ठिबंधा ॥ संखेज्जगुणा विश्वाणागा-ईअसुनाणमीसा य ॥ १०६ ॥ व्याख्या–परावर्त्तमानशुलप्रकृतीनां चतुःस्थानकरसय २ वमध्यावधः स्थितिस्थानानि सर्वस्तोकानि, चतुःस्थानकरसयवमध्यादेवोपरितनानि स्थिति-
स्थानानि संख्येयगुणानि, तेन्योऽपि परावर्तमानशुनप्रकृतीनां त्रिस्थानरसयवमध्यादधःस्थितिस्थानानि संख्येयगुणानि, तेभ्योऽपि त्रिस्थानकरसयवमध्याउपरितनानि स्थितिस्थानानि
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org