________________
पंच
नाग ३
टीका
| : ՇԵՆյլ
अशुनानां वा विस्थानकं रसं बध्नंतो ये ध्रुवप्रकृतीनां जघन्यस्थितौ बंधकत्वेन वर्तेते जी- वाः, तदपेक्षया जघन्यत्थितः परतः पढ्योपमस्याऽसंख्येयानि वर्गमूलानि पल्योपमस्याऽसंख्येयेषु वर्गमूलषु यावंतः समयास्तावत्प्रमाणानीत्यर्थः, स्थितिस्थानानि गत्वा अतिक्रम्याऽपरस्मिन् स्थितिस्थाने बंधकत्वन वर्तमाना जीवा छिगुणा नवंति.ततः पुनरपिपल्योपमाऽसंख्येय. वर्गमूलप्रमाणाः स्थितीरतिक्रम्याऽनंतरे स्थितिस्थाने हिगुणा नवंति. एवं द्विगुणास्तावक्तव्याः, यावत्प्रनूतानि सागरोपमशतान्यतिकामंति. ततः परं पढ्योपमाऽसंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्याऽपरस्मिन् स्थितिस्थाने विशेषवृगितचरमस्थितौ बंधकत्वेन वर्नमाना ये जीवाः, तदपेक्षया हिगुणहीना नवंति. ततः पुनरपि पढ्योपमाऽसंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्याऽपरस्मिन् स्थितिस्थाने अर्श नवंति. एवं तावहाध्यं यावद् दिगुणदानावपि प्रनूतानि सागरोपमशतान्यतिकामंति. सर्वाण्यपि हि गुणवृहिहिगुणहानिस्थानानि कियंति नवंतीति चेदुच्यते-पल्योपमसत्कप्रथमवर्गमूलाऽसंख्ये. यन्नागगतसमयप्रमाणानि सर्वस्तोकानि हिगुणवृहिघिगुणहानिस्थानानि, पल्योपमप्रथमवर्ग
॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org