________________
नाम ।
।
पंचसं तया परावर्तमानप्रकृतीनां शुन्नानामश्रवा अशुनानां त्रिस्थानकं रसं बध्नंतो ध्रुवप्रकृतीनां
ये स्वप्रायोग्यजघन्यस्थितौ बंधकत्वने व ते जीवास्ते स्तोकाः, ततो हितीयस्यां स्थितौ टीका
धकत्येन वर्तमाना विशेषाधिकाः, ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः, एवं तावहाव्यं ॥७॥ यावत्प्रनूतानि सागरोपमशतान्यतिक्रामंति. ततः परं विशेषदीनास्तावक्तव्याः, यावदिशेदल षदानावपि प्रनूतानि सागरोपमशतान्यतिकामंति. तथा परावर्तमानप्रकृतीनां शुस्नानां हि
स्थानगतं रसं बनतो ये ध्रुवप्रकृतीनां स्वनूमिकानुसारेण जघन्यां स्थिति बध्नति, ते स्तोकाः, ततो हितीयां स्थिति बनतो विशेषाधिकाः, ततोऽपि तृतीयां स्थिति बनतो विशेषा.
धिकाः, एवं तावाच्यं यावत्प्रनूतानि मागरोपमशतान्यतिक्रामंति. ततः परं विशेषहीनाTAस्तावक्तव्या यावत्प्रसूतानि सागरापमहातान्यतिक्रामंति. कृता अनंतरोपनिधया प्ररूपणा ॥ ॥ १०४ ॥ संप्रति परंपरोपनिधया तां कुर्वन्नाह
॥मूलम् ॥-पल्लासंखियमूला। गंतुं उगुणा हवंति अज्ञाय ॥ नाणागुणहाणीणं । अ• संखगुणमेगगुणविवरं ॥ १०५ ॥ व्याख्या–परावर्तमानप्रकृतीनां शुन्नानां चतुःस्थानकं,
iran
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org