________________
नाग ३
स्थानगतं रसं बध्नाति. अत एव शुनप्रकृतीनां चतुःस्थानादिकत्रिविधो रस नक्तः, अशुन्नर- K कृतीनां छिस्थानादिकास्त्रविध इति. ध्रुवबंधिनीनां च प्रकृतीनां जघन्यां स्थिति बनंति सर्वदीका
- विशुपरिणामाः, मध्यमपरिणामा अजघन्यां स्थिति, संक्लिष्टपरिणामास्तूत्कृष्टामिति.॥१०॥ to ह विविधा प्ररूपणा, अनंतरोपनिधया परंपरोपनिधया च; तत्रानंतरोपनिधया तां चिकीर्षुराह
॥मूलम् ।।-चनाणासुन्नासु-नाणबंधे जहन्नधुवठिश्सु ॥ थोवाविसेसअहिया । पुहुनपुरन विसेसूणा ॥ १०४ व्याख्या–परावर्त्तमानानां शुनप्रकृतीनां चतुःस्थानगतं, अशुनप्रकृतीनां वा विस्थानगतं रसं वनंतो ये ध्रुवप्रकृतीनां जघन्यां स्थिति बनंति जीवास्ते स्तोकाः, ततो हितीयां स्थिति ये बनति ते विशेषाधिकाः, ततोऽपि तृतीयां स्थितिं ये बधंति ते विशेषाधिकाः, एवं तावहाव्यं यावत्सागरोपमशतपृथक्त्वं, पृथक्त्वशब्दोऽत्र बहुत्ववाची, तत एतयुक्तं नवति-यावत्प्रनूतानि सागरोपमशतान्यतिक्रांतानि, तावदेकैकस्मिन् स्थिति स्थाने क्रमेण विशेषाधिका वक्तव्या इति, पृथक्त्वाच्च परतो विशेषहीनाः, ते चैकैकस्मिन् स्थितिस्थाने विशेषहीना विशेषहीनास्तावक्तव्या यावत्प्रनूतानि सागरोपमशतानि नवंति.
॥
३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org