SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पंच नाग । टीका ॥२॥ मनरकायुर्वर्जशेषायुष्कत्रयोचैर्गोत्ररूपाणां चतुस्त्रिंशत्संख्यानां चतुःस्थानादित्रिविधं चतुःस्था- नं विस्थानं हिस्थानं चेत्यर्थः, अनुन्नागं बध्नति. ता एव ध्रुवप्रकृतीबंधनतो यदि परावर्तमानाऽशुनप्रकृतीः असातवेदनीयवेदत्रयहास्यरत्यरतिशोकनरकायुनरकछिकतिर्यगहिकपंचेंश्यिजातिवर्जशेषजातिचतुष्टयप्रश्रमसंस्थानवर्जसंस्थानपंचकप्रश्रमसंहननवर्जशेषसंहननपंचकाईप्रशस्तविहायोगतिस्थावरादिदशकनीचैर्गोत्ररूपा एकोनचत्वारिंशात्संख्या वध्नंति, तदा तासामनुनागं हिम्यानादिकं त्रिविधं रसं बध्नति. तद्यथा हिस्थानकं त्रिस्थानकं चतुःस्थानकं च; छं चैतमनुनागं बनंति, स्वस्थानजघन्यादिघु, स्वस्थाने ध्रुवाध्रुवप्रकृतिरूपे जघन्यादिषु जघन्यस्थितिबंधादिषु प्रवर्नमानेषु; श्यमत्र नावना-ध्रुवप्रकृतीनां जघन्यां स्थिति बनन परावर्तमानशुनप्रकृतीनां चतुःस्थानगतं रसं बभाति; अशुनपरावर्तमानप्रकृतीनां तु विस्थानगतं, अजघन्यां च ध्रुवप्रकृतीनां स्थिति बनन, परावर्तमानानां शुनप्रकृतीनामशुनप्रकृतीनां वा त्रिस्थानगतं रसं बनाति. नत्कृष्टां च ध्रुवप्रकृतीनां स्थिति बनन, परावर्तमानानां शुनप्रकृतीनां हिस्थानगतं, अशुनप्रकृतीनां चतुः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy