SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 1 007 119 सर्वमंदानुजावं, ततस्तस्यामेव जघन्य स्थितौ उत्कृष्टमध्यवसायस्थानमनंतगुणं, ततोऽपि द्विती स्थितौ जघन्यं स्थितिबंधाध्यवसायस्थानमनंतगुणं, ततोऽपि तस्यामेव द्वितीयस्थितावुकृष्टमनंतगुणं, एवं प्रतिस्थिति जघन्यमुत्कृष्टं च स्थितिबंवाध्यवसायस्थानमनंतगुणतया तावह्नक्तव्यं, यावदुत्कृष्टायां स्थितौ चरमं स्थितिबंधाध्यवसायस्थानमनंतगुणं तदेवं स्थितिसमुदाहारोऽपि निरवशेष नक्तः प्रकृतिसमुदादारश्च ॥ १०२ ॥ संप्रति जीवसमुदाहारमनिचित्सुराह ॥ मूलम् ॥ धुवपगमीबंधता । चनगलाई सुजाण इतराणं || दोठा लगाइ तिविदं । गजदन्नगाई || १०३ || व्याख्या - ज्ञानावरणपंचकदर्शनावरणीयनवकमिथ्यात्वषोमशकपायनय जुगुप्सातैजसका र्मा व गंधरसस्पर्शागुरुल धूपघातनिर्माणांतराय पंच कलक्षणाः सप्तचत्वारिंशत्संख्या ध्रुवप्रकृतीबंधतः परावर्त्तमानशुनप्रकृतीनां सातवेदनीयदेवगतिमनुजगतिपचैश्यि जातिवैक्रियादारकौदारिकशरीरसमचतुरस्रसंस्थानवज्रजनाराचसंदननांगोपांगलयमनुजानुपूर्वी देवानुपूर्वीप राघा तोच्छ्वासातपोद्यातप्रशस्त विहायोगतित्र सादिदशकतीर्थकरना १११ Jain Education International For Private & Personal Use Only जाग ३ ||GG ? || www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy