SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नाग। पंच मग्रहणं ज्ञानावरणदर्शनीयावरणवेदनीयानामुपलक्षणं, समानस्थितिकत्वात. ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां स्थितिबंधाध्यवसायस्थानानि असंख्येयटीका गुणानि. कथमिति चेकुच्यते-इह पल्योपमाऽसंख्येयन्नागमात्रासु स्थितिष्वतिक्रांतासु हि॥७॥ गुणवृझिरुपलब्धा. तथा च सत्येकैकस्यापि पल्योपमस्यांते असंख्येयगुणानि बन्यते. किं 2 पुनर्दशसागरोपमकोटीकोट्यंते इति. तेन्योऽपि कषायमोहनीयस्य स्थितिबंधाध्यवसायस्था नानि असंख्येयगुणानि. तेभ्यो दर्शनमोहनीयस्याऽसंख्येयगुणानि. नक्तः प्रकृतिसमुदाहारः J ॥ १० ॥ संप्रति स्थितिसमुदाहारे या प्राक् तीव्रमंदता नोक्ता साऽनिधीयते ॥ मूलम् ॥-सवजहन्नस्स रसा । अणंतगुणिन य तस्स नक्कोसो ॥ विश्बंधे विश्बंधे । अनवसान जहा कमसो ॥ १०३ ॥ व्याख्या-सर्वजघन्यस्थितिबंधे सर्वजघन्यस्याध्यवसायस्य यो रसः स्वनावः संक्लेशरूपो विशोधिरूपो वा, तस्मात्तस्यैव जघन्यस्थितिबंधस्योत्कृ- टोऽध्यवसायोऽनंतगुणः, ततः स्थितिबंधे स्थितिबंधे यथाक्रमशोऽध्यवसाय नक्तप्रकारेणानंतगुणो वक्तव्यः. श्यमत्र नावना-झानावरणीयस्य जघन्यस्थितौ जघन्यमध्यवसायस्थानं on Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy