________________
नाग ३
पंचसं नि ? नच्यते-असंख्येयलोकाकाशप्रदेशप्रमाणानि, एवं सर्वकर्मणामपि दृष्टव्यं. ॥ ११ ॥
संप्रत्यल्पबहुत्वमादटीका
॥ मूलम् ॥ीदीहयानकमसो । असंखगुणगाए होति पगईणं ।। अनवसाया आ। नग । नामठमऽविहमोहाणं ॥ १०॥ व्याख्या-स्थितिदैर्ध्यात्क्रमेण प्रकृतीनां स्थितिबं
धाध्यवसाया असंख्येयगुणनया नवंति. यस्य यतः क्रमेण दीर्घा स्थितिस्तस्य ततः क्रमेणाध्यवसाया असंख्येयगुणा नवंतीत्यर्थः. एतदेव नावयति-'आनगनामठमविहमोहाणं' सर्वस्तोकान्यायुषः स्थितिबंधाध्यवसायस्थानानि, तेन्योऽपि नामेति, नामग्रहणं गोत्रस्योय. लक्षणं समानस्थितिकत्वात्. नामगोत्रयोरसंख्येयगुणानि, नन्वायुषः स्थितिस्थानेषु यश्रोत्त
रमसंख्येयगुणा वृद्धिः, नामगोत्रयोस्तु विशेषाधिका, तत्कश्रमायुरपेक्ष्या नामगोत्रयो रसंया ख्येयगुणा नवंति ? नुच्यते-आयुषो जघन्यस्थितावध्यवसायस्थानान्यतीवस्तोकानि, ना* मगोत्रयोः पुनरतीवप्रनूतानि, स्तोकानि चायुषः स्थितिस्थानानि, नामगोत्रयोस्त्वतिप्रभूता
नि, ततो न कश्चिद्दोषः, नामगोत्रसत्कस्थितिबंधाध्यवसायस्थानेन्योऽष्टमस्यांतरायस्य, अष्टः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org