SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नाग । पंचसं तेषु च सप्तसु कर्मसु गुणागाराणि गुणस्थानानि हिगुणवृद्धिस्थानानीत्यर्थः, असंख्येयानि नवंति. अंगुलमात्रक्षेत्रप्रदेशराशर्यत्प्रथमं वर्गमूलं, तस्य मनुष्यप्रमाणहेतुराशिषमयतिवेद नकविधिना यानि वेदनानि, तेषामसंख्येयतमे नागे यावंति बेदनकानि, तावत्सु यावान् प्र॥ देशराशिः, तावत्प्रमाणानि हिगुणवृद्धिस्थानानि नवंतीत्यर्गः, उक्तंच कर्मप्रकृती- नाणंत३ राणि अंगुल-मूलवेयणमसंखतमो नाना ' हिगुणवृझिस्थानानि स्तोकानि, एकं हिगुणवृद्धि स्थानच्यापांतरालमसंख्येयगुणं, तदेवं कृता प्रगणना. J सांप्रतमनुकृष्टिश्चित्यते, सा च न विद्यते, तश्राहि-ज्ञानावरणीयस्य जघन्य स्थितिब धे यानि अध्यवसायस्थानानि, तेन्यो हितीयस्थितिबंधै अन्यानि, तेभ्योऽपि तृतीयस्थितिबधे अन्यानि एवं तावहाच्यं यावउत्कृष्टा स्थितिः, एवं सर्वेषामपि कर्मणां दृष्टव्यं. संप्रति ती. मंदता वक्तव्या; सा च स्थाप्या अग्रे वक्ष्यमाणत्वात्. तदेवमन्निहितः स्थितिसमुदाहारः संप्रति प्रकृतिसमुदादार नच्यते, तत्र च हे अनुयोगहारे, तद्यथा-प्रमाणानुगमः, अल्पबहुत्वं च. तत्र प्रमाणानुगमे ज्ञानावरणीयस्य सर्वेषु स्थितिबंधेषु कियंति अध्यवसायस्थाना ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy