SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका यस्थितौ विशेषा पंचसंबध्यमानायां तद्वंधहेतुनूता अध्यवसाया नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमा- Kणाः , ते च वक्ष्यमाणापेक्षया सर्वस्तोकाः, ततो हितीयस्थितौ विशेषाधिकाः, ततोऽपि तृती यस्थितौ विशेषाधिकाः, एवं तावदाच्यं यावदुत्कृष्टा स्थितिः, एवं दर्शनावरणवेदनीयमोहनी1002यनामगोत्रांतरायाणामपि वाच्यं. आयुषो जघन्यस्थितौ बध्यमानायां तद्वंधहेतुनूताध्यवसा या नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ते च सर्वस्तोकाः, ततोऽपि हितीयस्थिती असंख्येयगुणाः, ततोऽपि तृतीयस्थितौ असंख्येयगुणाः, एवं तावहाच्यं यावत्कृष्टा स्थितिः, तदेवं कृता अनंतरोपनिधया प्ररूपणा ॥११॥ संप्रति परंपरोपनिधया तां करोति ॥ मूलम् ॥–पल्लासंखसमान गंतूण ईि न होति ते दुगुणा ॥ सत्तएहप्रवसाया। गु. गारा ते ससंखेजा ॥ १०३ ॥ व्याख्या-आयुर्वर्जानां सप्तानां कर्मणां जघन्य स्थिती ये:ध्यवसायास्तदपेक्षया जघन्यस्थितेः परतः पल्योपमासंख्येयन्नागसमाः स्थितीरतिक्रम्यापर- स्मिन्ननंतरे स्थितिस्थाने हिगुणा नवंति. ततोऽपि पस्योपमासंख्येयत्नागमात्राः स्थितीरतिक्रम्यानंतरे स्थितिस्थाने हिगुणा नवंति. एवं हिगुणवृश्स्तिावक्तव्या यावत्कृष्टा स्थितिः. 03॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy