________________
पंचसं
टीका
||८७६ ॥
द्यथा— प्रगणना अनुकृष्टिः तीव्रमंदता च तत्र प्रथमतः प्रगणनाप्ररूपणार्थमाह
॥ मूलम् ॥ - विश्वाले विश्वले । अनवसाया असंखलोगसमा ॥ ( गाथाई) व्याख्या- इह सर्वेषामपि कर्मणां जघन्य स्थितेः परत उत्कृष्टस्थितेश्वरमसमयमनिव्याप्य यावंतः समयास्तावंति स्थितिस्थानानि जघन्य स्थितिसहितानि प्रत्येकं नवंति। एकैकस्मिश्च स्थितिस्थाने बध्यमाने तद्वंध देतुभूताः काषायिका अध्यवसाया नानाजीवापेक्षया असंख्यलोकसमाः, असंख्येयलोकाकाशप्रदेशप्रमाणा अवगंतव्याः, एतच्च ' विश्वगणे वा । कसायनदया असंखलोगसमा ' इत्यनेन ग्रंथेन प्रागेवोक्तं, तदनुज्ञागबंधाध्यवसायप्ररूपणार्थमुक्तं, इदं तु तेषामेव स्थितिबंधाध्यवसायस्थानानां विशेषप्ररूपणार्थ, स चायं विशेषो दिवा, अ त्र प्ररूपणा, तद्यथा - अनंत रोपनिधया परंपरोपनिधया च तत्रानंतरोपनिधया प्ररूपणामाद
॥ मूलम् ॥ - कमसो विसेस अदिया । सत्तादानस्तसंखगुणा ॥ १०१ ॥ ( गाथाई) व्याख्या - श्रायुर्वर्जानां सप्तानां कर्मणां द्वितीयादिस्थितिस्थानबंधेषु अध्यवसायाः क्रमशः क्रमेण विशेषाधिकाः, आयुषः पुनरसंख्येयगुणाः, तद्यथा - ज्ञानावरणीयस्य जघन्य स्थितौ
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ८७६ ॥
www.jainelibrary.org