SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ||८७६ ॥ द्यथा— प्रगणना अनुकृष्टिः तीव्रमंदता च तत्र प्रथमतः प्रगणनाप्ररूपणार्थमाह ॥ मूलम् ॥ - विश्वाले विश्वले । अनवसाया असंखलोगसमा ॥ ( गाथाई) व्याख्या- इह सर्वेषामपि कर्मणां जघन्य स्थितेः परत उत्कृष्टस्थितेश्वरमसमयमनिव्याप्य यावंतः समयास्तावंति स्थितिस्थानानि जघन्य स्थितिसहितानि प्रत्येकं नवंति। एकैकस्मिश्च स्थितिस्थाने बध्यमाने तद्वंध देतुभूताः काषायिका अध्यवसाया नानाजीवापेक्षया असंख्यलोकसमाः, असंख्येयलोकाकाशप्रदेशप्रमाणा अवगंतव्याः, एतच्च ' विश्वगणे वा । कसायनदया असंखलोगसमा ' इत्यनेन ग्रंथेन प्रागेवोक्तं, तदनुज्ञागबंधाध्यवसायप्ररूपणार्थमुक्तं, इदं तु तेषामेव स्थितिबंधाध्यवसायस्थानानां विशेषप्ररूपणार्थ, स चायं विशेषो दिवा, अ त्र प्ररूपणा, तद्यथा - अनंत रोपनिधया परंपरोपनिधया च तत्रानंतरोपनिधया प्ररूपणामाद ॥ मूलम् ॥ - कमसो विसेस अदिया । सत्तादानस्तसंखगुणा ॥ १०१ ॥ ( गाथाई) व्याख्या - श्रायुर्वर्जानां सप्तानां कर्मणां द्वितीयादिस्थितिस्थानबंधेषु अध्यवसायाः क्रमशः क्रमेण विशेषाधिकाः, आयुषः पुनरसंख्येयगुणाः, तद्यथा - ज्ञानावरणीयस्य जघन्य स्थितौ Jain Education International For Private & Personal Use Only भाग ३ ॥ ८७६ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy