SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं झपंचेंडियचतुरिंडियत्रीशियझींडियसूक्ष्मबादरैकेंहियेषु पर्याप्तेषु आयुर्वर्जानां सप्तानां कर्म- लां प्रत्येकमबाधास्थानानि कंकानि च स्तोकानि परस्परं च तुल्यानि, आवलिकाअसंख्येटीका यत्नागगतसमयप्रमाणत्वात्. ततो जघन्या अवाधा असंख्येयगुणा, अंतर्मुहूर्तप्रमाणत्वात्. ॥५॥ तत नत्कृष्टा अबाधा विशेषाधिका, जघन्यावाधाया अपि तत्र प्रवेशात. ततो दलिकनिषेक विधौ प्रदेशानां विगुणहानिस्थानानि असंख्येयगुणानि, तत एकस्मिन् छिगुणहान्योरंतरे स्थितिस्थानानि असंख्येयगुणानि, ततोऽबाधाकंडकस्थानानि समुदितान्यसंख्येयगुणानि, ततोऽ. sपि स्थितिस्थानानि असंख्येयगुणानि. एकेश्यिान् शेषजीवांश्चाधिकृत्य यथाक्रमं तेषामसं. ख्येयन्नागगतसमयप्रमाणत्वात्. ततोऽपि जघन्यस्थितिबंधोऽसंख्येयगुणः, ततोऽप्युत्कृष्टस्थि तिबंधो विशेषाधिकः, एकेश्यिाणां पल्योपमासंख्येयत्नागेन शेषजीवानां पढ़योपमसंख्येयांया शेनान्यधिकत्वादिति. तदेवमुक्तमपबहुत्वं. ॥ १० ॥ संप्रति स्थितिबंधाध्यवसायस्थानप्ररू- * पणा कर्त्तव्या. तत्र च त्रीण्यनुयोगहाराणि, तद्यथा-स्थितिसमुदाहारः प्रकृतिसमुदाहारो जीवसमुदादारश्च. ममुदाहारः प्रतिपादनं; तत्र स्थितिसमुदादारेऽपि त्रीण्यनुयोगद्वाराणि, त ॥ ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy