SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं टीका | ॥७॥ नि असंख्येयगुणानि. अत्र युक्तिः प्रागुक्तावगंतव्या ॥ एए ॥ ॥ मूलम् ।।—ठिबंधगणाई । नकोसटिई तनवि अपहिया ॥ सनिसु अप्पाबहुयं च। सहनेयं इमं नणियं ॥ १०० ॥ व्याख्या-ततः प्रागुक्तेन्यो हिगुणहान्यंतरवर्तिस्थितिस्था नेभ्यः स्थितिबंधस्थानानि असंख्येयगुणानि, तेन्योऽपि नत्कृष्टस्थितिर्विशेषान्यधिका, जघर न्यस्थितेरवाधायाश्च तत्र प्रवेशात्. तदेवं संझिषु सप्तानां कर्मणां दशन्नेदं, संझिषु च पर्या तेष्वायुषोऽष्टनेदमपबहुत्वमिदं नणितं. ' सन्निसुत्ति' बहुवचनादायुषोऽल्पबहुत्वे संझ्यपि पर्याप्तो गृहीतो दृष्टव्याः. एतदनुसारेणान्येष्वपि जीवेषु यथागममल्पबदुत्वमवगंतव्यं, तचैवं पंचेंहियेषु संझ्यसंझिवपर्याप्तेषु चतुरिंघियत्रीश्यिहींडियबादरसूक्ष्मैकेडियेषु च पर्याप्तेषु प्रत्येकमायुषः सर्वस्तोका जघन्या अबाधा. ततो जघन्यः स्थितिबंधः संख्येयगुणः, स च क्षब्लकनवरूपः, ततोऽबाधास्थानानि संख्येयगुणानि, ततोऽप्युत्कृष्टा अबाधा विशेषाधिका, ततोऽपि स्थितिबंधस्थानानि संख्येयगुणानि, जघन्यस्थित्यूनपूर्वकोटिप्रमाणत्वात्. तत नत्कृष्टस्थितिबंधो विशेषाधिकः, जघन्यस्थितेरबाधायाश्च तत्र प्रवेशात्. तया असं ॥७॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy