SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ८७३ ॥ पंचेंदिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थितिबंध मंतः सागरोपमकोटी कोटी प्रमाणमेव नियति ततोऽपि स्थितिबंधस्थानानि संख्येयगुणानि तत्र ज्ञानावरणदर्शनावरण वेदनीयांतरायाणामेकोनत्रिंशकुलानि समधिकानि, मिथ्यात्वमोहनीयस्य एकोनसप्ततिगुणानि समधिकान, नामगोत्रयोरेकोनविंशतिगुणानि समधिकानि; तेभ्योऽपि नत्कृष्टा स्थितिर्विशेषाधिका जघन्य स्थितेरबाधायाश्च तत्र प्रवेशात् || एउ ॥ ८ ॥ ॥ मूलम् ॥ - श्रानसु जहन्नवाहा । जहन्नबंधो अवादगणाणि ॥ नक्कोसवाहनाएं-तराणि एंगतरं तत्तो ॥ एए ॥ व्याख्या - असं पिंचेंड्रियेषु संझिपंचेंदियेषु वा पर्याप्तकेषु प्रत्येकमायुषो जघन्या अबाधा सर्वस्तोका, ततो जघन्यः स्थितिबंध: संख्येयगुणः, स च क्षुल्वकनवरूपः, ततोऽबाधास्थानानि संख्येयगुणानि पूर्वकोटि त्रिजागो जघन्याबाधर कृत्वा ततोऽप्युत्कृष्टा अबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् ततो दलिकनिषेकप्रदेशानां द्विगुणहानिस्थानानि असंख्येयगुणानि, पब्योपमप्रथमवर्गमूला संख्येयज्ञागगतसमयप्रमाणत्वात् ततो दलिकनिषेकविधौ एकस्मिन् द्विगुणहान्योरंतरे स्थितिस्थाना Jain Education International ૧૧૦ For Private & Personal Use Only भाग ३ ॥ ८७३ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy