________________
पंचसं
टीका
॥ ८७३ ॥
पंचेंदिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थितिबंध मंतः सागरोपमकोटी कोटी प्रमाणमेव नियति ततोऽपि स्थितिबंधस्थानानि संख्येयगुणानि तत्र ज्ञानावरणदर्शनावरण वेदनीयांतरायाणामेकोनत्रिंशकुलानि समधिकानि, मिथ्यात्वमोहनीयस्य एकोनसप्ततिगुणानि समधिकान, नामगोत्रयोरेकोनविंशतिगुणानि समधिकानि; तेभ्योऽपि नत्कृष्टा स्थितिर्विशेषाधिका जघन्य स्थितेरबाधायाश्च तत्र प्रवेशात् || एउ ॥ ८ ॥
॥ मूलम् ॥ - श्रानसु जहन्नवाहा । जहन्नबंधो अवादगणाणि ॥ नक्कोसवाहनाएं-तराणि एंगतरं तत्तो ॥ एए ॥ व्याख्या - असं पिंचेंड्रियेषु संझिपंचेंदियेषु वा पर्याप्तकेषु प्रत्येकमायुषो जघन्या अबाधा सर्वस्तोका, ततो जघन्यः स्थितिबंध: संख्येयगुणः, स च क्षुल्वकनवरूपः, ततोऽबाधास्थानानि संख्येयगुणानि पूर्वकोटि त्रिजागो जघन्याबाधर कृत्वा ततोऽप्युत्कृष्टा अबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् ततो दलिकनिषेकप्रदेशानां द्विगुणहानिस्थानानि असंख्येयगुणानि, पब्योपमप्रथमवर्गमूला संख्येयज्ञागगतसमयप्रमाणत्वात् ततो दलिकनिषेकविधौ एकस्मिन् द्विगुणहान्योरंतरे स्थितिस्थाना
Jain Education International
૧૧૦
For Private & Personal Use Only
भाग ३
॥ ८७३ ॥
www.jainelibrary.org