________________
पंचसं
नाग ३
टीका
॥७॥
. तत 'एगं पएसविवरंति ' एकं प्रदेशविवरं हिगुणहान्योरंतरमसंख्येयगुणं, किमुक्तं नवति ? दलिकनिषेकविधौ एकस्मिन घिगुणहान्योरंतरे यानि निषेकस्थितिस्थानानि तानि असंख्येयगुणानि. तेषामसंख्येयानि पढ्योपमवर्गमूलानि परिमाणं, इति कृत्वा, ततोऽबाधा. कंडकस्य स्थानानि असंख्येयगुणानि, तत्रावाधास्थानानि प्रागेवोक्तानि, कंडकस्थानान्यपि तावन्मात्राएयेव प्रागेवोक्तानि. समासश्चात्र समाहारो इंघः, तद्यथा-अबाधा च कंकानि च अबाधाकंडकं, तस्य स्थानानि; तयोध्योरपि स्थानानि समुदितानि प्रागुक्तादेकस्मात्प्रदे
शविवरादसंख्येयगुणानीत्यर्थः तथा च मूलटीकायामप्येवमेव व्याख्यातं, तक्तंर अबाधा च कंकानि च अबाधाकंमकं, समाहारो इंघः, तस्य स्थानानि, तयोईयोरपि स्थानसमुदाय इति नावः, कर्मप्रकृतौ पुनरेतस्य धारस्य स्थाने अर्थेन कंझकमित्युक्तं. तत्र चैवमानायिका व्याख्यां कुर्वति-जघन्याबाधाहीनया नत्कृष्टया अबाधया जघन्यस्थितिहीनाया नत्कृष्टस्थितेागे हृते सति यावान् नागो लन्यते, तावान अर्थेन कंडकमित्युच्यते इति. ततो जघन्यः स्थितिबंधोऽसंख्येयगुणः, अंतःसागरोपमकोटीकोटीप्रमाणत्वात्. संझि
॥
3
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org