SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पंचसं नाणपएसंतरा तनो ॥ ७॥ एग पएसविवरं । प्रवाहारकंगस्स गणाणि ॥ हीण विवियनाग १ गणाई । नक्कोसटिई तन अदिगा ॥ ए॥ व्याख्या-संझिपंचेंक्ष्येिषु अपर्याप्तेषु पर्याप्तेषु टीका वा बंधकेषु आयुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याबाधा, सा चांतर्मुहूर्नप्रमाणा, ॥८७१॥ ततोऽवाधास्थानानि कंडकस्थानानि च असंख्येयगुणानि, तानि तु परस्परं तुल्यानि. तथा. हि-जघन्यामबाधामादिं कृत्वा नत्कृष्टाबाधाचरमसमयमन्निव्याप्य यावंतः समयाः प्राप्यते, तावंति अबाधास्थानानि नवंति. तद्यथा-जघन्या अबाधा एकमबाधास्थानं, सैव समयाधिका हितीयमबाधास्थानं, सिमयाधिका तृतीयं अबाधास्थानं, एवं तावाच्यं याव. त्कृष्टाबाधाचरमसमयः, एतावत्येव च कंडकानि, नत्कृष्टाबाधायाः समयसमयदानौ नत्कृष्टस्थितेः पस्योपमासंख्येयन्नागमात्रकंडककंमकहानिन्नावात. एतच प्राक् बंधविधिधारे स्थि तिबंधेऽन्निहितं. तेभ्य नत्कृष्टा अबाधा विशेषाधिका, जघन्याबाधायास्तत्र प्रवेशात्. ततो द- ॥१॥ *लिकनिषेकविधौ प्रदेशानां नानारूपाणि यानि अंतराणि हिगुणहानिस्थानरूपाणि तानि अ संख्येयगुणानि, पढ्योपमप्रथमवर्गमूलासंख्येयत्नागगतसमयप्रमाणत्वात्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy