________________
पंचसं नाणपएसंतरा तनो ॥ ७॥ एग पएसविवरं । प्रवाहारकंगस्स गणाणि ॥ हीण विवियनाग १
गणाई । नक्कोसटिई तन अदिगा ॥ ए॥ व्याख्या-संझिपंचेंक्ष्येिषु अपर्याप्तेषु पर्याप्तेषु टीका
वा बंधकेषु आयुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याबाधा, सा चांतर्मुहूर्नप्रमाणा, ॥८७१॥ ततोऽवाधास्थानानि कंडकस्थानानि च असंख्येयगुणानि, तानि तु परस्परं तुल्यानि. तथा.
हि-जघन्यामबाधामादिं कृत्वा नत्कृष्टाबाधाचरमसमयमन्निव्याप्य यावंतः समयाः प्राप्यते, तावंति अबाधास्थानानि नवंति. तद्यथा-जघन्या अबाधा एकमबाधास्थानं, सैव समयाधिका हितीयमबाधास्थानं, सिमयाधिका तृतीयं अबाधास्थानं, एवं तावाच्यं याव. त्कृष्टाबाधाचरमसमयः, एतावत्येव च कंडकानि, नत्कृष्टाबाधायाः समयसमयदानौ नत्कृष्टस्थितेः पस्योपमासंख्येयन्नागमात्रकंडककंमकहानिन्नावात. एतच प्राक् बंधविधिधारे स्थि
तिबंधेऽन्निहितं. तेभ्य नत्कृष्टा अबाधा विशेषाधिका, जघन्याबाधायास्तत्र प्रवेशात्. ततो द- ॥१॥ *लिकनिषेकविधौ प्रदेशानां नानारूपाणि यानि अंतराणि हिगुणहानिस्थानरूपाणि तानि अ
संख्येयगुणानि, पढ्योपमप्रथमवर्गमूलासंख्येयत्नागगतसमयप्रमाणत्वात्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org