________________
नाग
पंच , ततोऽपि संझिपंचेंश्यिस्य पर्याप्तस्य जघन्यः स्थितिबंधः संख्येयगुणः, ततोऽपि तस्यै-
वाऽपर्याप्तस्य जघन्यस्थितिबंधः संख्येयगुणः, ततोऽपि तस्यैवापर्याप्तसंझिपंचेंश्यिस्योत्कृष्टः टीका
स्थितिबंधः संख्येयगुणः. संयतोत्कृष्टस्थितिबंधाचारच्य यावदेषोऽपर्याप्तसंझिपंचेंक्ष्यिोत्कृष्ट|| स्थितिबंधः.
एषः सर्वोऽपि सागरोपमकोटीकोट्या अन्यतरे दृष्टव्यः, एकेंझियादीनां तु 'जा एगिदि जहन्ना । पल्लासंखंससंजुया सान जेठा ' इत्यादिना ग्रंथ्रेन जघन्योत्कृष्टस्थितिबंधपरिमाणं प्रागेवोक्तं. ततोऽपर्याप्तसंझिपंचेंशियोत्कृष्टस्थितिबंधात्पर्याप्तसंझिपंचेंश्यिस्योत्कृष्टः स्थितिबं. धः संख्येयगुणः, स च 'मोहे सयरिं कोडा-कोडी वीस नामगोयाणं ' इत्यादिना -
न सामान्योक्त नत्कृष्टस्थितिबंधो वेदितव्यः. तदेवं कृता स्थितिस्थानप्ररूपणा, निषेकप्ररूपNणा तु ' मोत्तुमवाहा समया' इत्यादिना, अबाधाकंझकप्ररूपणा च 'नकोसगठिश्बंधा' इ. त्यादिना ग्रंशन प्रागेव कृता ॥ ए६ ॥ संप्रत्यल्पबहुत्वप्ररूपणार्थमाद
॥ मूलम् ||-अोवा जहन्नवाहा । नकोसा वाहगणकंडाणि ॥ नकोसिया प्रवाहा।
०॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International