SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं स्थितिबंधः संख्येयगुणः, ततोऽपि तस्यैवाऽपर्याप्तस्य जघन्यस्थितिबंधो विशेषाधिक. ततोऽपि तस्यैवाऽपर्याप्ताऽसंझिपंचेंश्यिस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽपि पटीका र्याप्ताऽझिपंचेंशियस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, 'संजयनकोसगो बंधोऽति' ततः प॥ ६ ॥ प्तिासंझिपंचेंडियसत्कादुत्कृष्टास्थितिबंधात्संयतस्योत्कृष्टः स्थितिबंधः संख्येयगुणः 'देसगे. त्यादि ' देशविरतस्य किं ौ स्थितिबंधौ, तद्यथा-जघन्य उत्कृष्टश्च. तथा अविरतस्य अविरतसम्यग्दृष्टेश्चत्वारः स्थितिबंधाः, तद्यथा-पर्याप्तस्याऽपर्याप्तस्य हिंधा, जघन्यनत्कृष्टश्च, तथा चत्वारः संझिपंचेंश्यिस्य, तद्यथा-पर्याप्तस्य अपर्याप्तस्य, एकैकस्य च धा, जघन्य नत्कृष्टश्च; सर्वेऽपि क्रमेण संख्येयगुणा वक्तव्याः, तद्यथा-संयतोत्कृष्टस्थितिबंधादेशविरतस्य जघन्यस्थितिबंधः संख्येयगुणः, ततोऽपि देशविरतस्यैवोत्कृष्टः स्थितिबंधः या संख्येयगुणः, ततः पर्याप्ताविरतस्य सम्यग्दृष्टेजघन्यस्थितिबंधः संख्येयगुणः, ततोऽप्यपर्या- कप्ताऽविरतसम्यन्दृष्टेजघन्यः स्थितिबंधः संख्येयगुणः, ततोऽप्यपर्याप्ताविरतसम्यग्दृष्टेरेवोत्कृ टः स्थितिबंधः संख्येयगुणः, ततोऽपि पर्याप्ताविरतसम्यग्दृष्टेरुत्कृष्टः स्थितिबंधः संख्येयगु या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy