SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ || .. धो विशेषाधिकः, ततोऽपिसूक्ष्मपर्याप्तस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽपि बादरप- नाग । K-प्तिस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, एवं ' विगलासन्निसुत्ति' एवं पर्याप्तापर्याप्तनदेन । टीका विकलेंडियाऽसंझिपंचेंइियेषु जघन्य नत्कृष्टश्च क्रमेण बहुतरो वक्तव्यः, तद्यथा बादरपर्याप्तस्य सत्कादुत्कृष्टस्थितिबंधात्पर्याप्तहीश्यिस्य जघन्य स्थितिबंधः संख्ययगुणः,) पर ततोऽपि तस्यैवाऽपर्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवाऽपर्याप्तस्य ही. यस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽपि पर्याप्तहींश्यिस्य नत्कृष्टः स्थितिबंधो विशेAषाधिकः, ततोऽपि त्रीश्यिपर्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवाऽप र्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवापर्याप्तत्रींश्यिस्योत्कृष्टः स्थितिबं. धो विशेषाधिकः, ततोऽपि पर्याप्तत्रीशियस्य नत्कृष्टः स्थितिबंधो विशेषाधिकः, ततश्चतुरिंशि- यपर्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽप्यपर्याप्तचतुरिंश्यिस्य जघन्यः स्थितिबं. ॥६ ॥ धो विशेषाधिकः, ततोऽपि तस्यैवापर्याप्तचतुरिंडियस्योत्कृष्टस्थितिबंधो विशेषाधिकः, ततोऽपि पर्याप्तचतुरिंशियस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽसंझिपंचेंश्यिस्य पर्याप्तस्य जघन्य For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy