________________
नाग ३
En
पंचसं त्वप्ररूपणा च. तत्र स्थितिस्थानानि विगणाई एगिदियारा । श्रोवाई होति सवेण, इत्या-
दिना ग्रंश्रेन प्रागेवान्निहितानि. संप्रत्यस्मिन्नेव ारे सर्वानपि जीवान् बंधकानधिकृत्य परटीका स्परं स्थितिबंधस्याल्पबहुत्वमाद॥६॥ ॥ मूलम् ॥-संजयबादरसुहुमग । पजपजाण नकोसो ॥ ए५ ॥ एवं विगलासनि
सु । संजयनकोसगो बंधो ॥ देतदुगविरयचनरो । सन्निपंचिंदियस्स चनरो य ॥ ए६ ॥ सं. खेङगुणा कमसो । संजयनकोसगाहिंतो ॥ व्याख्या-संयतस्य जघन्यः, बादरसूदमयोश्च पर्याप्तापर्याप्तयोर्जघन्य उत्कृष्टश्च क्रमेण बहुतरो वक्तव्यः, तद्यथा-संयतस्य जघन्यस्थितिबंधः सर्वस्तोकः, यतः संयतस्य सांपरायिको जघन्यस्थितिबंधः सूक्ष्मसंपरायस्य प्राप्यते, स
चांतर्मुहूर्तप्रमाणः, ततो बादरैकेंशियपर्याप्तस्य जघन्यः स्थितिबंधोऽसंख्येयगुणः, ततोऽपि सूया दमपर्याप्तकस्य जघन्यस्थितिबंधो विशेषाधिकः, ततोऽप्यपर्याप्तबादरस्य जघन्यः स्थितिबंधो
विशेषाधिकः, ततोऽप्यपर्याप्तस्य सूक्ष्मस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवापर्याप्तसूक्ष्मस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततो बादरापर्याप्तकस्योत्कृष्टः स्थिति
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org