SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका || ८६६ ॥ प्रागुक्तस्य कंरुकस्याधः कंरुकमात्राणां स्थितीनामघोऽधःक्रमेणोत्कृष्टा अनुजागा अनंतगुणा वक्तव्याः एवमेकस्याः स्थितेर्जघन्यमनुजागं, कंमकमात्राणां च स्थितीनामुत्कृष्टान् वदता तावतव्यं यावदजव्यप्रायोग्य जघन्य स्थितिबंधः ततो यतः स्थितिस्थानाघन्यमनुनागमुक्त्वा निवृत्तः, ततोऽघस्तने स्थितिस्थाने जघन्योऽनुनागोऽनंतगुणः. ततोऽनव्यप्रायोग्याज्जघन्य स्थितिबंधादधः प्रथम स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततः प्रागुक्तजघन्यानुजागादधस्तनस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽनव्यप्रायोग्यस्य जघस्थितिबंधस्य द्वितीय स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः एवमेकस्याः स्थितेर्जघन्यमनुभागमेकस्याश्च स्थितेरुत्कृष्टं वदताऽघोधस्तावदवतरितव्यं यावज्जघन्या स्थितिः, कंडकमात्राणां च स्थितीनामुत्कृष्टा अनुजागा अद्याप्यनुक्ताः संति, शेषाः सर्वेऽप्युक्ताः, ततस्तेऽप्यधोऽघः क्रमेलानंतगुणास्तावक्तव्या यावज्जघन्या स्थितिः एवं बादरपर्याप्तप्रत्येकनानामपि तीव्रमंदतानिधातव्या तदेवमुक्तोऽनुनागबंधः ॥ संप्रति स्थितिबंधानिधानावसरः, तत्र च चत्वार्यनुयो - गद्दाराणि तद्यथा — स्थितिस्थानप्ररूपणा, निषेकप्ररूपणा, अबाधाकंरुकप्ररूपणा, अल्पबहु Jain Education International For Private & Personal Use Only भाग ३ ॥ ८६६ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy